Ⅰ tataH paraM yihUdIyAnAm utsava upasthitE yIzu ryirUzAlamaM gatavAn|
Ⅱ tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|
Ⅲ tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|
Ⅳ yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|
Ⅴ tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn|
Ⅵ yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi?
Ⅶ tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|
Ⅷ tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi|
Ⅸ sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|
Ⅹ tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|
Ⅺ tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|
Ⅻ tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayat sa kaH?
ⅩⅢ kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|
ⅩⅣ tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|
ⅩⅤ tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|
ⅩⅥ tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|
ⅩⅦ yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|
ⅩⅧ tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|
ⅩⅨ pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOti putrOpi tadEva karOti|
ⅩⅩ pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|
ⅩⅪ vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|
ⅩⅫ sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|
ⅩⅩⅢ yaH putraM sat karOti sa tasya prErakamapi sat karOti|
ⅩⅩⅣ yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|
ⅩⅩⅤ ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|
ⅩⅩⅥ pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|
ⅩⅩⅦ sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|
ⅩⅩⅧ EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|
ⅩⅩⅨ tasmAd yE satkarmmANi kRtavantasta utthAya AyuH prApsyanti yE ca kukarmANi kRtavantasta utthAya daNPaM prApsyanti|
ⅩⅩⅩ ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|
ⅩⅩⅪ yadi svasmin svayaM sAkSyaM dadAmi tarhi tatsAkSyam AgrAhyaM bhavati ;
ⅩⅩⅫ kintu madarthE'parO janaH sAkSyaM dadAti madarthE tasya yat sAkSyaM tat satyam EtadapyahaM jAnAmi|
ⅩⅩⅩⅢ yuSmAbhi ryOhanaM prati lOkESu prEritESu sa satyakathAyAM sAkSyamadadAt|
ⅩⅩⅩⅣ mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|
ⅩⅩⅩⅤ yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
ⅩⅩⅩⅥ kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|
ⅩⅩⅩⅦ yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca na dRSTaM
ⅩⅩⅩⅧ tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|
ⅩⅩⅩⅨ dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|
ⅩⅬ tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|
ⅩⅬⅠ ahaM mAnuSEbhyaH satkAraM na gRhlAmi|
ⅩⅬⅡ ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|
ⅩⅬⅢ ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|
ⅩⅬⅣ yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
ⅩⅬⅤ putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|
ⅩⅬⅥ yadi yUyaM tasmin vyazvasiSyata tarhi mayyapi vyazvasiSyata, yat sa mayi likhitavAn|
ⅩⅬⅦ tatO yadi tEna likhitavAni na pratitha tarhi mama vAkyAni kathaM pratyESyatha?