ⅩⅨ
Ⅰ yadA yIzu ryirIhOpuraM pravizya tanmadhyEna gacchaMstadA
Ⅱ sakkEyanAmA karasanjcAyinAM pradhAnO dhanavAnEkO
Ⅲ yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya
Ⅳ yEna pathA sa yAsyati tatpathE'grE dhAvitvA taM draSTum uPumbaratarumArurOha|
Ⅴ pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|
Ⅵ tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|
Ⅶ tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|
Ⅷ kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
Ⅸ tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|
Ⅹ yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|
Ⅺ atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|
Ⅻ kOpi mahAllOkO nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradEzaM jagAma|
ⅩⅢ yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
ⅩⅣ kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
ⅩⅤ atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
ⅩⅥ tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH|
ⅩⅦ tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|
ⅩⅧ dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH|
ⅩⅨ tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|
ⅩⅩ tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
ⅩⅪ tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
ⅩⅫ tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,
ⅩⅩⅢ tarhi mama mudrA baNijAM nikaTE kutO nAsthApayaH? tayA kRtE'ham Agatya kusIdEna sArddhaM nijamudrA aprApsyam|
ⅩⅩⅣ pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|
ⅩⅩⅤ tE prOcuH prabhO'sya dazamudrAH santi|
ⅩⅩⅥ yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|
ⅩⅩⅦ kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|
ⅩⅩⅧ ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau|
ⅩⅩⅨ tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,
ⅩⅩⅩ yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|
ⅩⅩⅪ tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEाratra prayOjanam AstE|
ⅩⅩⅫ tadA tau praritau gatvA tatkathAाnusArENa sarvvaM prAptau|
ⅩⅩⅩⅢ gardabhazAvakamOcanakAlE tatvAmina UcuH, gardabhazAvakaM kutO mOcayathaH?
ⅩⅩⅩⅣ tAvUcatuH prabhOratra prayOjanam AstE|
ⅩⅩⅩⅤ pazcAt tau taM gardabhazAvakaM yIzOrantikamAnIya tatpRSThE nijavasanAni pAtayitvA tadupari yIzumArOhayAmAsatuH|
ⅩⅩⅩⅥ atha yAtrAkAlE lOkAH pathi svavastrANi pAtayitum ArEbhirE|
ⅩⅩⅩⅦ aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
ⅩⅩⅩⅧ yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|
ⅩⅩⅩⅨ tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya|
ⅩⅬ sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|
ⅩⅬⅠ pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,
ⅩⅬⅡ hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|
ⅩⅬⅢ tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti
ⅩⅬⅣ bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|
ⅩⅬⅤ atha madhyEmandiraM pravizya tatratyAn krayivikrayiNO bahiSkurvvan
ⅩⅬⅥ avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha|
ⅩⅬⅦ pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;
ⅩⅬⅧ kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|