Ⅰ tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,
Ⅱ tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAM pracArayAnjcakrE|
Ⅲ tataH paraM lOkAzcaturbhi rmAnavairEkaM pakSAghAtinaM vAhayitvA tatsamIpam AninyuH|
Ⅳ kintu janAnAM bahutvAt taM yIzOH sammukhamAnEtuM na zaknuvantO yasmin sthAnE sa AstE taduparigRhapRSThaM khanitvA chidraM kRtvA tEna mArgENa sazayyaM pakSAghAtinam avarOhayAmAsuH|
Ⅴ tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|
Ⅵ tadA kiyantO'dhyApakAstatrOpavizantO manObhi rvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAM kutaH kathayati?
Ⅶ IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?
Ⅷ itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?
Ⅸ tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
Ⅹ kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa)
Ⅺ uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjnjApayAmi|
Ⅻ tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
ⅩⅢ tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
ⅩⅣ atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|
ⅩⅤ anantaraM yIzau tasya gRhE bhOktum upaviSTE bahavaH karamanjcAyinaH pApinazca tEna tacchiSyaizca sahOpavivizuH, yatO bahavastatpazcAdAjagmuH|
ⅩⅥ tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?
ⅩⅦ tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva|
ⅩⅧ tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?
ⅩⅨ tadA yIzustAn babhASE yAvat kAlaM sakhibhiH saha kanyAyA varastiSThati tAvatkAlaM tE kimupavastuM zaknuvanti? yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM na zaknuvanti|
ⅩⅩ yasmin kAlE tEbhyaH sakAzAd varO nESyatE sa kAla Agacchati, tasmin kAlE tE janA upavatsyanti|
ⅩⅪ kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatO nUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAt puna rmahat chidraM jAyatE|
ⅩⅫ kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH|
ⅩⅩⅢ tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchati tadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH|
ⅩⅩⅣ ataH phirUzinO yIzavE kathayAmAsuH pazyatu vizrAmavAsarE yat karmma na karttavyaM tad imE kutaH kurvvanti?
ⅩⅩⅤ tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiM yuSmAbhi rna paThitam?
ⅩⅩⅥ abiyAtharnAmakE mahAyAjakatAM kurvvati sa kathamIzvarasyAvAsaM pravizya yE darzanIyapUpA yAjakAn vinAnyasya kasyApi na bhakSyAstAnEva bubhujE saggilOkEbhyO'pi dadau|
ⅩⅩⅦ sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|
ⅩⅩⅧ manuSyaputrO vizrAmavArasyApi prabhurAstE|