ⅩⅩ
Ⅰ svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
Ⅱ pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|
Ⅲ anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,
Ⅳ yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|
Ⅴ punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|
Ⅵ tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?
Ⅶ tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|
Ⅷ tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|
Ⅸ tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|
Ⅹ tadAnIM prathamaniyuktA janA AgatyAnumitavantO vayamadhikaM prapsyAmaH, kintu tairapi mudrAcaturthAMzO'lAbhi|
Ⅺ tatastE taM gRhItvA tEna kSEtrapatinA sAkaM vAgyuddhaM kurvvantaH kathayAmAsuH,
Ⅻ vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|
ⅩⅢ tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH?
ⅩⅣ tasmAt tava yat prApyaM tadAdAya yAhi, tubhyaM yati, pazcAtIyaniyuktalOkAyApi tati dAtumicchAmi|
ⅩⅤ svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?
ⅩⅥ ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
ⅩⅦ tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhyE ziSyAn EkAntE vabhASE,
ⅩⅧ pazya vayaM yirUzAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM karESu manuSyaputraH samarpiSyatE;
ⅩⅨ tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
ⅩⅩ tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|
ⅩⅪ tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|
ⅩⅫ yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|
ⅩⅩⅢ tadA sa uktavAn, yuvAM mama kaMsEnAvazyaM pAsyathaH, mama majjanEna ca yuvAmapi majjiSyEthE, kintu yESAM kRtE mattAtEna nirUpitam idaM tAn vihAyAnyaM kamapi maddakSiNapArzvE vAmapArzvE ca samupavEzayituM mamAdhikArO nAsti|
ⅩⅩⅣ EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|
ⅩⅩⅤ kintu yIzuH svasamIpaM tAnAhUya jagAda, anyadEzIyalOkAnAM narapatayastAn adhikurvvanti, yE tu mahAntastE tAn zAsati, iti yUyaM jAnItha|
ⅩⅩⅥ kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;
ⅩⅩⅦ yazca yuSmAkaM madhyE mukhyO bubhUSati, sa yuSmAkaM dAsO bhavEt|
ⅩⅩⅧ itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
ⅩⅩⅨ anantaraM yirIhOnagarAt tESAM bahirgamanasamayE tasya pazcAd bahavO lOkA vavrajuH|
ⅩⅩⅩ aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|
ⅩⅩⅪ tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|
ⅩⅩⅫ tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?
ⅩⅩⅩⅢ tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|
ⅩⅩⅩⅣ tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|