ⅩⅩⅣ
Ⅰ anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|   
Ⅱ tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEाpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|   
Ⅲ anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|   
Ⅳ tadAnIM yIzustAnavOcat, avadhadvvaM, kOpi yuSmAn na bhramayEt|   
Ⅴ bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|   
Ⅵ yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|   
Ⅶ aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,   
Ⅷ EtAni duHkhOpakramAH|   
Ⅸ tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|   
Ⅹ bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|   
Ⅺ tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|   
Ⅻ duSkarmmaNAM bAhulyAnjca bahUnAM prEma zItalaM bhaviSyati|   
ⅩⅢ kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|   
ⅩⅣ aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|   
ⅩⅤ atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)   
ⅩⅥ tadAnIM yE yihUdIyadEzE tiSThanti, tE parvvatESu palAyantAM|   
ⅩⅦ yaH kazcid gRhapRSThE tiSThati, sa gRhAt kimapi vastvAnEtum adhEा nAvarOhEt|   
ⅩⅧ yazca kSEtrE tiSThati, sOpi vastramAnEtuM parAvRtya na yAyAt|   
ⅩⅨ tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|   
ⅩⅩ atO yaSmAkaM palAyanaM zItakAlE vizrAmavArE vA yanna bhavEt, tadarthaM prArthayadhvam|   
ⅩⅪ A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|   
ⅩⅫ tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|   
ⅩⅩⅢ aparanjca pazyata, khrISTO'tra vidyatE, vA tatra vidyatE, tadAnIM yadI kazcid yuSmAna iti vAkyaM vadati, tathApi tat na pratIt|   
ⅩⅩⅣ yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|   
ⅩⅩⅤ pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|   
ⅩⅩⅥ ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|   
ⅩⅩⅦ yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|   
ⅩⅩⅧ yatra zavastiSThati, tatrEva gRdhrA milanti|   
ⅩⅩⅨ aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|   
ⅩⅩⅩ tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|   
ⅩⅩⅪ tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|   
ⅩⅩⅫ uPumbarapAdapasya dRSTAntaM zikSadhvaM; yadA tasya navInAH zAkhA jAyantE, pallavAdizca nirgacchati, tadA nidAghakAlaH savidhO bhavatIti yUyaM jAnItha;   
ⅩⅩⅩⅢ tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta|   
ⅩⅩⅩⅣ yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvamEva tAni sarvvANi ghaTiSyantE|   
ⅩⅩⅩⅤ nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE|   
ⅩⅩⅩⅥ aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|   
ⅩⅩⅩⅦ aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|   
ⅩⅩⅩⅧ phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan;   
ⅩⅩⅩⅨ aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|   
ⅩⅬ tadA kSEtrasthitayOrdvayOrEkO dhAriSyatE, aparastyAjiSyatE|   
ⅩⅬⅠ tathA pESaNyA piMSatyOrubhayO ryOSitOrEkA dhAriSyatE'parA tyAjiSyatE|   
ⅩⅬⅡ yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|   
ⅩⅬⅢ kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|   
ⅩⅬⅣ yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|   
ⅩⅬⅤ prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?   
ⅩⅬⅥ prabhurAgatya yaM dAsaM tathAcarantaM vIkSatE, saEva dhanyaH|   
ⅩⅬⅦ yuSmAnahaM satyaM vadAmi, sa taM nijasarvvasvasyAdhipaM kariSyati|   
ⅩⅬⅧ kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO   
ⅩⅬⅨ 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,   
Ⅼ sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|   
ⅬⅠ tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|