ⅩⅩⅥ
Ⅰ yIzurEtAn prastAvAn samApya ziSyAnUcE,
Ⅱ yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|
Ⅲ tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
Ⅳ kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuriti mantrayAnjcakruH|
Ⅴ kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
Ⅵ tatO baithaniyApurE zimOnAkhyasya kuSThinO vEzmani yIzau tiSThati
Ⅶ kAcana yOSA zvEtOpalabhAjanEna mahArghyaM sugandhi tailamAnIya bhOjanAyOpavizatastasya zirObhyaSEcat|
Ⅷ kintu tadAlOkya tacchiSyaiH kupitairuktaM, kuta itthamapavyayatE?
Ⅸ cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata|
Ⅹ yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|
Ⅺ yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM|
Ⅻ sA mama kAyOpari sugandhitailaM siktvA mama zmazAnadAnakarmmAkArSIt|
ⅩⅢ atOhaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyatE, tatra tatraitasyA nAryyAH smaraNArtham karmmEdaM pracAriSyatE|
ⅩⅣ tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,
ⅩⅤ yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH|
ⅩⅥ sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn|
ⅩⅦ anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?
ⅩⅧ tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|
ⅩⅨ tadA ziSyA yIzOstAdRzanidEzAnurUpakarmma vidhAya tatra nistAramahabhOjyamAsAdayAmAsuH|
ⅩⅩ tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sa nyavizat|
ⅩⅪ aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati|
ⅩⅫ tadA tE'tIva duHkhitA EkaikazO vaktumArEbhirE, hE prabhO, sa kimahaM?
ⅩⅩⅢ tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati|
ⅩⅩⅣ manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|
ⅩⅩⅤ tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sa uktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|
ⅩⅩⅥ anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|
ⅩⅩⅦ pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM,
ⅩⅩⅧ yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|
ⅩⅩⅨ aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi|
ⅩⅩⅩ pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|
ⅩⅩⅪ tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"||
ⅩⅩⅫ kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi|
ⅩⅩⅩⅢ pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|
ⅩⅩⅩⅣ tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|
ⅩⅩⅩⅤ tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|
ⅩⅩⅩⅥ anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata|
ⅩⅩⅩⅦ pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|
ⅩⅩⅩⅧ tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta|
ⅩⅩⅩⅨ tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
ⅩⅬ tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituM nAzankuta?
ⅩⅬⅠ parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM|
ⅩⅬⅡ sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu|
ⅩⅬⅢ sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayA pUrNAnyAsan|
ⅩⅬⅣ pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayan prArthitavAn|
ⅩⅬⅤ tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE|
ⅩⅬⅥ uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|
ⅩⅬⅦ EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|
ⅩⅬⅧ asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa, yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhi rdhAryyatAM|
ⅩⅬⅨ tadA sa sapadi yIzumupAgatya hE gurO, praNamAmItyuktvA taM cucumbE|
Ⅼ tadA yIzustamuvAca, hE mitraM kimarthamAgatOsi? tadA tairAgatya yIzurAkramya daghrE|
ⅬⅠ tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiM bahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaM cicchEda|
ⅬⅡ tatO yIzustaM jagAda, khaPgaM svasthAnEे nidhEhi yatO yE yE janA asiM dhArayanti, taEvAsinA vinazyanti|
ⅬⅢ aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?
ⅬⅣ tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt?
ⅬⅤ tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
ⅬⅥ kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta|
ⅬⅦ anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|
ⅬⅧ kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
ⅬⅨ tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuM hantuM mRSAsAkSyam alipsanta,
ⅬⅩ kintu na lEbhirE| anEkESu mRSAsAkSiSvAgatESvapi tanna prApuH|
ⅬⅪ zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|
ⅬⅫ tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti?
ⅬⅩⅢ kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
ⅬⅩⅣ yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|
ⅬⅩⅤ tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH,
ⅬⅩⅥ yuSmAbhiH kiM vivicyatE? tE pratyUcuH, vadhArhO'yaM|
ⅬⅩⅦ tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,
ⅬⅩⅧ hE khrISTa tvAM kazcapETamAhatavAn? iti gaNayitvA vadAsmAn|
ⅬⅩⅨ pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|
ⅬⅩⅩ kintu sa sarvvESAM samakSam anaggIkRtyAvAdIt, tvayA yaducyatE, tadarthamahaM na vEdmi|
ⅬⅩⅪ tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|
ⅬⅩⅫ tataH sa zapathEna punaranaggIkRtya kathitavAn, taM naraM na paricinOmi|
ⅬⅩⅩⅢ kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|
ⅬⅩⅩⅣ kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva|
ⅬⅩⅩⅤ kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaM cakranda|