Ⅰ tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,
Ⅱ manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|
Ⅲ paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||
Ⅳ EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
Ⅴ tadAnIM yirUzAlamnagaranivAsinaH sarvvE yihUdidEzIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpE
Ⅵ svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|
Ⅶ aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam AgacchtO vilOkya sa tAn abhidadhau, rE rE bhujagavaMzA AgAmInaH kOpAt palAyituM yuSmAn kazcEtitavAn?
Ⅷ manaHparAvarttanasya samucitaM phalaM phalata|
Ⅸ kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|
Ⅹ aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
Ⅺ aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
Ⅻ tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
ⅩⅢ anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|
ⅩⅣ kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayOjanam AstE|
ⅩⅤ tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
ⅩⅥ anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|
ⅩⅦ aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|