Ⅰ hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi
Ⅱ tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE|
Ⅲ aparaM kEzaracanayA svarNAlagkAradhAraNOna paricchadaparidhAnEna vA yuSmAkaM vAhyabhUSA na bhavatu,
Ⅳ kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva|
Ⅴ yataH pUrvvakAlE yAH pavitrastriya IzvarE pratyAzAmakurvvan tA api tAdRzImEva bhUSAM dhArayantyO nijasvAminAM vazyA abhavan|
Ⅵ tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatI yUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA AdhvE|
Ⅶ hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|
Ⅷ vizESatO yUyaM sarvva EkamanasaH paraduHkhai rduHkhitA bhrAtRpramiNaH kRpAvantaH prItibhAvAzca bhavata|
Ⅸ aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|
Ⅹ aparanjca, jIvanE prIyamANO yaH sudinAni didRkSatE| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayEt|
Ⅺ sa tyajEd duSTatAmArgaM satkriyAnjca samAcarEt| mRgayANazca zAntiM sa nityamEvAnudhAvatu|
Ⅻ lOcanE paramEzasyOnmIlitE dhArmmikAn prati| prArthanAyAH kRtE tESAH tacchrOtrE sugamE sadA| krOdhAsyanjca parEzasya kadAcAriSu varttatE|
ⅩⅢ aparaM yadi yUyam uttamasyAnugAminO bhavatha tarhi kO yuSmAn hiMsiSyatE?
ⅩⅣ yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|
ⅩⅤ manObhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparanjca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|
ⅩⅥ yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|
ⅩⅦ IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|
ⅩⅧ yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|
ⅩⅨ tatsambandhE ca sa yAtrAM vidhAya kArAbaddhAnAm AtmanAM samIpE vAkyaM ghOSitavAn|
ⅩⅩ purA nOhasya samayE yAvat pOtO niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA tE'nAjnjAgrAhiNO'bhavan| tEna pOtOnAlpE'rthAd aSTAvEva prANinastOyam uttIrNAH|
ⅩⅪ tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,
ⅩⅫ yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|