philipinaH patraM
Ⅰ paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|
Ⅱ asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|
Ⅲ ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan
Ⅳ yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad
Ⅴ yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|
Ⅵ yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|
Ⅶ yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
Ⅷ aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
Ⅸ mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA
Ⅹ jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,
Ⅺ khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
Ⅻ hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
ⅩⅢ aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,
ⅩⅣ prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
ⅩⅤ kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;
ⅩⅥ yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|
ⅩⅦ yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|
ⅩⅧ kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|
ⅩⅨ yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|
ⅩⅩ tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|
ⅩⅪ yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|
ⅩⅫ kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|
ⅩⅩⅢ dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
ⅩⅩⅣ kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|
ⅩⅩⅤ aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|
ⅩⅩⅥ tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|
ⅩⅩⅦ yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|
ⅩⅩⅧ tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|
ⅩⅩⅨ yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,
ⅩⅩⅩ tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|