Ⅰ asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn Etadadhi kiM vadiSyAmaH?
Ⅱ sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|
Ⅲ zAstrE kiM likhati? ibrAhIm IzvarE vizvasanAt sa vizvAsastasmai puNyArthaM gaNitO babhUva|
Ⅳ karmmakAriNO yad vEtanaM tad anugrahasya phalaM nahi kintu tEnOpArjitaM mantavyam|
Ⅴ kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati|
Ⅵ aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
Ⅶ sa dhanyO'ghAni mRSTAni yasyAgAMsyAvRtAni ca|
Ⅷ sa ca dhanyaH parEzEna pApaM yasya na gaNyatE|
Ⅸ ESa dhanyavAdastvakchEdinam atvakchEdinaM vA kaM prati bhavati? ibrAhImO vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
Ⅹ sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|
Ⅺ aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;
Ⅻ yE ca lOkAH kEvalaM chinnatvacO na santO 'smatpUrvvapuruSa ibrAhIm achinnatvak san yEna vizvAsamArgENa gatavAn tEnaiva tasya pAdacihnEna gacchanti tESAM tvakchEdinAmapyAdipuruSO bhavEt tadartham atvakchEdinO mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchEdacihnaM sa prApnOt|
ⅩⅢ ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|
ⅩⅣ yatO vyavasthAvalambinO yadyadhikAriNO bhavanti tarhi vizvAsO viphalO jAyatE sA pratijnjApi luptaiva|
ⅩⅤ adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|
ⅩⅥ ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|
ⅩⅦ yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|
ⅩⅧ tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn|
ⅩⅨ aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|
ⅩⅩ aparam avizvAsAd Izvarasya pratijnjAvacanE kamapi saMzayaM na cakAra;
ⅩⅪ kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra|
ⅩⅫ iti hEtOstasya sa vizvAsastadIyapuNyamiva gaNayAnjcakrE|
ⅩⅩⅢ puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,
ⅩⅩⅣ yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE
ⅩⅩⅤ yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|