Ⅰ ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|
Ⅱ mamAntaratizayaduHkhaM nirantaraM khEdazca
Ⅲ tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|
Ⅳ yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|
Ⅴ tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|
Ⅵ Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|
Ⅶ aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|
Ⅷ arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta EvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantE taEvEzvaravaMzO gaNyatE|
Ⅸ yatastatpratizrutE rvAkyamEtat, EtAdRzE samayE 'haM punarAgamiSyAmi tatpUrvvaM sArAyAH putra EkO janiSyatE|
Ⅹ aparamapi vadAmi svamanO'bhilASata IzvarENa yannirUpitaM tat karmmatO nahi kintvAhvayitu rjAtamEtad yathA siddhyati
Ⅺ tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM
Ⅻ tAM pratIdaM vAkyam uktaM, jyESThaH kaniSThaM sEviSyatE,
ⅩⅢ yathA likhitam AstE, tathApyESAvi na prItvA yAkUbi prItavAn ahaM|
ⅩⅣ tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|
ⅩⅤ yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamEvAnugRhlAmi, yanjca dayitum icchAmi tamEva dayE|
ⅩⅥ ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatE dayAkAriNEzvarENaiva sAdhyatE|
ⅩⅦ phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|
ⅩⅧ ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti|
ⅩⅨ yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?
ⅩⅩ hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?
ⅩⅪ EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?
ⅩⅫ IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;
ⅩⅩⅢ aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd
ⅩⅩⅣ asmAniva tAnyAhvayati tatra tava kiM?
ⅩⅩⅤ hOzEyagranthE yathA likhitam AstE, yO lOkO mama nAsIt taM vadiSyAmi madIyakaM| yA jAti rmE'priyA cAsIt tAM vadiSyAmyahaM priyAM|
ⅩⅩⅥ yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasya santAnA iti khyAsyanti tatra tE|
ⅩⅩⅦ isrAyElIyalOkESu yizAyiyO'pi vAcamEtAM prAcArayat, isrAyElIyavaMzAnAM yA saMkhyA sA tu nizcitaM| samudrasikatAsaMkhyAsamAnA yadi jAyatE| tathApi kEvalaM lOkairalpaistrANaM vrajiSyatE|
ⅩⅩⅧ yatO nyAyEna svaM karmma parEzaH sAdhayiSyati| dEzE saEva saMkSEpAnnijaM karmma kariSyati|
ⅩⅩⅨ yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|
ⅩⅩⅩ tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;
ⅩⅩⅪ kintvisrAyEllOkA vyavasthApAlanEna puNyArthaM yatamAnAstan nAlabhanta|
ⅩⅩⅫ tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH|
ⅩⅩⅩⅢ likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|