Ⅰ anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|
Ⅱ sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati, dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati|
Ⅲ sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan|
Ⅳ taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|
Ⅴ aparaM samudramEdinyOstiSThan yO dUtO mayA dRSTaH sa gaganaM prati svadakSiNakaramutthApya
Ⅵ aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|
Ⅶ kintu tUrIM vAdiSyataH saptamadUtasya tUrIvAdanasamaya Izvarasya guptA mantraNA tasya dAsAn bhaviSyadvAdinaH prati tEna susaMvAdE yathA prakAzitA tathaiva siddhA bhaviSyati|
Ⅷ aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhASyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNaM kSudragranthaM gRhANa,
Ⅸ tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM| sa mAm avadat taM gRhItvA gila, tavOdarE sa tiktarasO bhaviSyati kintu mukhE madhuvat svAdu rbhaviSyati|
Ⅹ tEna mayA dUtasya karAd granthO gRhItO gilitazca| sa tu mama mukhE madhuvat svAdurAsIt kintvadanAt paraM mamOdarastiktatAM gataH|
Ⅺ tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|