ⅩⅣ
Ⅰ tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|
Ⅱ anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|
Ⅲ siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|
Ⅳ imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|
Ⅴ tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti|
Ⅵ anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|
Ⅶ sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|
Ⅷ tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|
Ⅸ tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca
Ⅹ sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|
Ⅺ tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|
Ⅻ yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|
ⅩⅢ aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|
ⅩⅣ tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|
ⅩⅤ tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|
ⅩⅥ tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryya pRthivyAH zasyacchEdanaM kRtaM|
ⅩⅦ anantaram apara EkO dUtaH svargasthamandirAt nirgataH sO 'pi tIkSNaM dAtraM dhArayati|
ⅩⅧ aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|
ⅩⅨ tataH sa dUtaH pRthivyAM svadAtraM prasAryya pRthivyA drAkSAphalacchEdanam akarOt tatphalAni cEzvarasya krOdhasvarUpasya mahAkuNPasya madhyaM nirakSipat|
ⅩⅩ tatkuNPasthaphalAni ca bahi rmardditAni tataH kuNPamadhyAt nirgataM raktaM krOzazataparyyantam azvAnAM khalInAn yAvad vyApnOt|