Ⅰ tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva
Ⅱ vRddhAH striyazca mAtRniva yuvatIzca pUrNazucitvEna bhaginIriva vinayasva|
Ⅲ aparaM satyavidhavAH sammanyasva|
Ⅳ kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|
Ⅴ aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|
Ⅵ kintu yA vidhavA sukhabhOgAsaktA sA jIvatyapi mRtA bhavati|
Ⅶ ataEva tA yad aninditA bhavEyUstadartham EtAni tvayA nidizyantAM|
Ⅷ yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|
Ⅸ vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA
Ⅹ sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|
Ⅺ kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|
Ⅻ tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti|
ⅩⅢ anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|
ⅩⅣ atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|
ⅩⅤ yata itaH pUrvvam api kAzcit zayatAnasya pazcAdgAminyO jAtAH|
ⅩⅥ aparaM vizvAsinyA vizvAsinO vA kasyApi parivArANAM madhyE yadi vidhavA vidyantE tarhi sa tAH pratipAlayatu tasmAt samitau bhArE 'nArOpitE satyavidhavAnAM pratipAlanaM karttuM tayA zakyatE|
ⅩⅦ yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|
ⅩⅧ yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|
ⅩⅨ dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM|
ⅩⅩ aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|
ⅩⅪ aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|
ⅩⅫ kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
ⅩⅩⅢ aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|
ⅩⅩⅣ kESAnjcit mAnavAnAM pApAni vicArAt pUrvvaM kESAnjcit pazcAt prakAzantE|
ⅩⅩⅤ tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|