Ⅰ Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|
Ⅱ tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|
Ⅲ yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti
Ⅳ satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;
Ⅴ kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|
Ⅵ mama prANAnAm utsargO bhavati mama prasthAnakAlazcOpAtiSThat|
Ⅶ aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|
Ⅷ zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|
Ⅸ tvaM tvarayA matsamIpam AgantuM yatasva,
Ⅹ yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|
Ⅺ kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati,
Ⅻ tukhikanjcAham iphiSanagaraM prESitavAn|
ⅩⅢ yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya|
ⅩⅣ kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|
ⅩⅤ tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|
ⅩⅥ mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;
ⅩⅦ kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|
ⅩⅧ aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn|
ⅩⅨ tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru|
ⅩⅩ irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAt milItanagarE mayA vyahIyata|
ⅩⅪ tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|
ⅩⅫ prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugrahO bhUyAt| AmEn|