Ⅰ yathArthasyOpadEzasya vAkyAni tvayA kathyantAM
Ⅱ vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat
Ⅲ prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH
Ⅳ kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyEta tadarthaM yuvatIH suzIlatAm arthataH patisnEham apatyasnEhaM
Ⅴ vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|
Ⅵ tadvad yUnO'pi vinItayE prabOdhaya|
Ⅶ tvanjca sarvvaviSayE svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAnjcAvikRtatvaM dhIratAM yathArthaM
Ⅷ nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|
Ⅸ dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayE tuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH
Ⅹ kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|
Ⅺ yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn
Ⅻ sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,
ⅩⅢ paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|
ⅩⅣ yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
ⅩⅤ EtAni bhASasva pUrNasAmarthyEna cAdiza prabOdhaya ca, kO'pi tvAM nAvamanyatAM|