preritānāṁ karmmaṇāmākhyānaṁ
Ⅰ he thiyaphila, yīśuḥ svamanonītān preritān pavitreṇātmanā samādiśya yasmin dine svargamārohat yāṁ yāṁ kriyāmakarot yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
Ⅱ sa svanidhanaduḥkhabhogāt param anekapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
Ⅲ catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|
Ⅳ anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|
Ⅴ yohan jale majjitāvān kintvalpadinamadhye yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
Ⅵ paścāt te sarvve militvā tam apṛcchan he prabho bhavān kimidānīṁ punarapi rājyam isrāyelīyalokānāṁ kareṣu samarpayiṣyati?
Ⅶ tataḥ sovadat yān sarvvān kālān samayāṁśca pitā svavaśe'sthāpayat tān jñātṛṁ yuṣmākam adhikāro na jāyate|
Ⅷ kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|
Ⅸ iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|
Ⅹ yasmin samaye te vihāyasaṁ pratyananyadṛṣṭyā tasya tādṛśam ūrdvvagamanam apaśyan tasminneva samaye śuklavastrau dvau janau teṣāṁ sannidhau daṇḍāyamānau kathitavantau,
Ⅺ he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|
Ⅻ tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|
ⅩⅢ nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|
ⅩⅣ paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|
ⅩⅤ tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān
ⅩⅥ he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
ⅩⅦ sa jano'smākaṁ madhyavarttī san asyāḥ sevāyā aṁśam alabhata|
ⅩⅧ tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|
ⅩⅨ etāṁ kathāṁ yirūśālamnivāsinaḥ sarvve lokā vidānti; teṣāṁ nijabhāṣayā tatkṣetrañca hakaldāmā, arthāt raktakṣetramiti vikhyātamāste|
ⅩⅩ anyacca, niketanaṁ tadīyantu śunyameva bhaviṣyati| tasya dūṣye nivāsārthaṁ kopi sthāsyati naiva hi| anya eva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustake likhitamāste|
ⅩⅪ ato yohano majjanam ārabhyāsmākaṁ samīpāt prabho ryīśoḥ svargārohaṇadinaṁ yāvat sosmākaṁ madhye yāvanti dināni yāpitavān
ⅩⅫ tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|
ⅩⅩⅢ ato yasya rūḍhi ryuṣṭo yaṁ barśabbetyuktvāhūyanti sa yūṣaph matathiśca dvāvetau pṛthak kṛtvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
ⅩⅩⅣ he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ
ⅩⅩⅤ san nijasthānam agacchat, tatpadaṁ labdhum enayo rjanayo rmadhye bhavatā ko'bhirucitastadasmān darśyatāṁ|
ⅩⅩⅥ tato guṭikāpāṭe kṛte matathirniracīyata tasmāt sonyeṣām ekādaśānāṁ praritānāṁ madhye gaṇitobhavat|