ⅩⅩ
Ⅰ itthaṁ kalahe nivṛtte sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādeśaṁ prasthitavān|
Ⅱ tena sthānena gacchan taddeśīyān śiṣyān bahūpadiśya yūnānīyadeśam upasthitavān|
Ⅲ tatra māsatrayaṁ sthitvā tasmāt suriyādeśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgeṇa pratyāgantuṁ matiṁ kṛtavān|
Ⅳ birayānagarīyasopātraḥ thiṣalanīkīyāristārkhasikundau darbbonagarīyagāyatīmathiyau āśiyādeśīyatukhikatraphimau ca tena sārddhaṁ āśiyādeśaṁ yāvad gatavantaḥ|
Ⅴ ete sarvve 'grasarāḥ santo 'smān apekṣya troyānagare sthitavantaḥ|
Ⅵ kiṇvaśūnyapūpotsavadine ca gate sati vayaṁ philipīnagarāt toyapathena gatvā pañcabhi rdinaistroyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
Ⅶ saptāhasya prathamadine pūpān bhaṁktu śiṣyeṣu militeṣu paulaḥ paradine tasmāt prasthātum udyataḥ san tadahni prāyeṇa kṣapāyā yāmadvayaṁ yāvat śiṣyebhyo dharmmakathām akathayat|
Ⅷ uparisthe yasmin prakoṣṭhe sabhāṁ kṛtvāsan tatra bahavaḥ pradīpāḥ prājvalan|
Ⅸ utukhanāmā kaścana yuvā ca vātāyana upaviśan ghorataranidrāgrasto 'bhūt tadā paulena bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatṛtīyaprakoṣṭhād apatat, tato lokāstaṁ mṛtakalpaṁ dhṛtvodatolayan|
Ⅹ tataḥ paulo'varuhya tasya gātre patitvā taṁ kroḍe nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
Ⅺ paścāt sa punaścopari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathopakathane kṛtvā prasthitavān|
Ⅻ te ca taṁ jīvantaṁ yuvānaṁ gṛhītvā gatvā paramāpyāyitā jātāḥ|
ⅩⅢ anantaraṁ vayaṁ potenāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kṛtveti nirūpitavān|
ⅩⅣ tasmāt tatrāsmābhiḥ sārddhaṁ tasmin milite sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
ⅩⅤ tasmāt potaṁ mocayitvā pare'hani khīyopadvīpasya sammukhaṁ labdhavantastasmād ekenāhnā sāmopadvīpaṁ gatvā potaṁ lāgayitvā trogulliye sthitvā parasmin divaseे milītanagaram upātiṣṭhāma|
ⅩⅥ yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|
ⅩⅦ paulo milītād iphiṣaṁ prati lokaṁ prahitya samājasya prācīnān āhūyānītavān|
ⅩⅧ teṣu tasya samīpam upasthiteṣu sa tebhya imāṁ kathāṁ kathitavān, aham āśiyādeśe prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamaye yathācaritavān tad yūyaṁ jānītha;
ⅩⅨ phalataḥ sarvvathā namramanāḥ san bahuśrupātena yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhoḥ sevāmakaravaṁ|
ⅩⅩ kāmapi hitakathāाṁ na gopāyitavān tāṁ pracāryya saprakāśaṁ gṛhe gṛhe samupadiśyeśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭe viśvasanīyaṁ
ⅩⅪ yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|
ⅩⅫ paśyata sāmpratam ātmanākṛṣṭaḥ san yirūśālamnagare yātrāṁ karomi, tatra māmprati yadyad ghaṭiṣyate tānyahaṁ na jānāmi;
ⅩⅩⅢ kintu mayā bandhanaṁ kleśaśca bhoktavya iti pavitra ātmā nagare nagare pramāṇaṁ dadāti|
ⅩⅩⅣ tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|
ⅩⅩⅤ adhunā paśyata yeṣāṁ samīpe'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kṛtavān etādṛśā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha etadapyahaṁ jānāmi|
ⅩⅩⅥ yuṣmabhyam aham īśvarasya sarvvān ādeśān prakāśayituṁ na nyavartte|
ⅩⅩⅦ ahaṁ sarvveṣāṁ lokānāṁ raktapātadoṣād yannirdoṣa āse tasyādya yuṣmān sākṣiṇaḥ karomi|
ⅩⅩⅧ yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,
ⅩⅩⅨ yato mayā gamane kṛtaeva durjayā vṛkā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
ⅩⅩⅩ yuṣmākameva madhyādapi lokā utthāya śiṣyagaṇam apahantuṁ viparītam upadekṣyantītyahaṁ jānāmi|
ⅩⅩⅪ iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|
ⅩⅩⅫ idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|
ⅩⅩⅩⅢ kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lobho na kṛtaḥ|
ⅩⅩⅩⅣ kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|
ⅩⅩⅩⅤ anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|
ⅩⅩⅩⅥ etāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|
ⅩⅩⅩⅦ tena te krandrantaḥ
ⅩⅩⅩⅧ puna rmama mukhaṁ na drakṣyatha viśeṣata eṣā yā kathā tenākathi tatkāraṇāt śokaṁ vilāpañca kṛtvā kaṇṭhaṁ dhṛtvā cumbitavantaḥ| paścāt te taṁ potaṁ nītavantaḥ|