Ⅰ tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
Ⅱ tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
Ⅲ tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
Ⅳ tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
Ⅴ tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
Ⅵ tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
Ⅶ tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
Ⅷ tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
Ⅸ tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
Ⅹ mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
Ⅺ yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
Ⅻ tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
ⅩⅢ yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum eैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
ⅩⅣ kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
ⅩⅤ paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
ⅩⅥ imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
ⅩⅦ he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
ⅩⅧ kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
ⅩⅨ ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
ⅩⅩ punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
ⅩⅪ kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ|
ⅩⅫ yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
ⅩⅩⅢ kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
ⅩⅩⅣ śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
ⅩⅩⅤ yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
ⅩⅩⅥ ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|