Ⅰ tadā anāniyanāmaka eko jano yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
Ⅱ svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgopya sthāpayitvā tadanyāṁśamātramānīya preritānāṁ caraṇeṣu samarpitavān|
Ⅲ tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?
Ⅳ sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇe kuta etādṛśī kukalpanā tvayā kṛtā? tvaṁ kevalamanuṣyasya nikaṭe mṛṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭe'pi|
Ⅴ etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|
Ⅵ tadā yuvalokāstaṁ vastreṇācchādya bahi rnītvā śmaśāne'sthāpayan|
Ⅶ tataḥ praharaikānantaraṁ kiṁ vṛttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
Ⅷ tataḥ pitarastām apṛcchat, yuvābhyām etāvanmudrābhyo bhūmi rvikrītā na vā? etatvaṁ vada; tadā sā pratyavādīt satyam etāvadbhyo mudrābhya eva|
Ⅸ tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|
Ⅹ tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt te yuvāno'bhyantaram āgatya tāmapi mṛtāṁ dṛṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśve śmaśāne sthāpitavantaḥ|
Ⅺ tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
Ⅻ tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|
ⅩⅢ teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|
ⅩⅣ striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|
ⅩⅤ pitarasya gamanāgamanābhyāṁ kenāpi prakāreṇa tasya chāyā kasmiṁścijjane lagiṣyatītyāśayā lokā rogiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
ⅩⅥ caturdiksthanagarebhyo bahavo lokāḥ sambhūya rogiṇo'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvve svasthā akriyanta|
ⅩⅦ anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇasteṣāṁ sahacarāśca
ⅩⅧ mahākrodhāntvitāḥ santaḥ preritān dhṛtvā nīcalokānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
ⅩⅨ kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,
ⅩⅩ yūyaṁ gatvā mandire daṇḍāyamānāḥ santo lokān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
ⅩⅪ iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|
ⅩⅫ tataste gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
ⅩⅩⅢ vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma eva kintu dvāraṁ mocayitvā tanmadhye kamapi draṣṭuṁ na prāptāḥ|
ⅩⅩⅣ etāṁ kathāṁ śrutvā mahāyājako mandirasya senāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
ⅩⅩⅤ etasminneva samaye kaścit jana āgatya vārttāmetām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata te mandire tiṣṭhanto lokān upadiśanti|
ⅩⅩⅥ tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
ⅩⅩⅦ te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
ⅩⅩⅧ anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
ⅩⅩⅨ tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
ⅩⅩⅩ yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
ⅩⅩⅪ isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
ⅩⅩⅫ etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
ⅩⅩⅩⅢ etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|
ⅩⅩⅩⅣ etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
ⅩⅩⅩⅤ he isrāyelvaṁśīyāḥ sarvve yūyam etān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
ⅩⅩⅩⅥ itaḥ pūrvvaṁ thūdānāmaiko jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyeṇa catuḥśatalokāstasya matagrāhiṇobhavan paścāt sa hatobhavat tasyājñāgrāhiṇo yāvanto lokāste sarvve virkīrṇāḥ santo 'kṛtakāryyā abhavan|
ⅩⅩⅩⅦ tasmājjanāt paraṁ nāmalekhanasamaye gālīlīyayihūdānāmaiko jana upasthāya bahūllokān svamataṁ grāhītavān tataḥ sopi vyanaśyat tasyājñāgrāhiṇo yāvanto lokā āsan te sarvve vikīrṇā abhavan|
ⅩⅩⅩⅧ adhunā vadāmi, yūyam etān manuṣyān prati kimapi na kṛtvā kṣāntā bhavata, yata eṣa saṅkalpa etat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
ⅩⅩⅩⅨ yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararodhakā bhaviṣyatha|
ⅩⅬ tadā tasya mantraṇāṁ svīkṛtya te preritān āhūya prahṛtya yīśo rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
ⅩⅬⅠ kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
ⅩⅬⅡ tataḥ paraṁ pratidinaṁ mandire gṛhe gṛhe cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|