Ⅰ he bhrātaraḥ, asmatpitṛpuruṣānadhi yūyaṁ yadajñātā na tiṣṭhateti mama vāñchā, te sarvve meghādhaḥsthitā babhūvuḥ sarvve samudramadhyena vavrajuḥ,
Ⅱ sarvve mūsāmuddiśya meghasamudrayo rmajjitā babhūvuḥ
Ⅲ sarvva ekam ātmikaṁ bhakṣyaṁ bubhujira ekam ātmikaṁ peyaṁ papuśca
Ⅳ yataste'nucarata ātmikād acalāt labdhaṁ toyaṁ papuḥ so'calaḥ khrīṣṭaeva|
Ⅴ tathā satyapi teṣāṁ madhye'dhikeṣu lokeṣvīśvaro na santutoṣeti hetoste prantare nipātitāḥ|
Ⅵ etasmin te 'smākaṁ nidarśanasvarūpā babhūvuḥ; ataste yathā kutsitābhilāṣiṇo babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|
Ⅶ likhitamāste, lokā bhoktuṁ pātuñcopaviviśustataḥ krīḍitumutthitā itayanena prakāreṇa teṣāṁ kaiścid yadvad devapūjā kṛtā yuṣmābhistadvat na kriyatāṁ|
Ⅷ aparaṁ teṣāṁ kaiścid yadvad vyabhicāraḥ kṛtastena caikasmin dine trayoviṁśatisahasrāṇi lokā nipātitāstadvad asmābhi rvyabhicāro na karttavyaḥ|
Ⅸ teṣāṁ kecid yadvat khrīṣṭaṁ parīkṣitavantastasmād bhujaṅgai rnaṣṭāśca tadvad asmābhiḥ khrīṣṭo na parīkṣitavyaḥ|
Ⅹ teṣāṁ kecid yathā vākkalahaṁ kṛtavantastatkāraṇāt hantrā vināśitāśca yuṣmābhistadvad vākkalaho na kriyatāṁ|
Ⅺ tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|
Ⅻ ataeva yaḥ kaścid susthiraṁmanyaḥ sa yanna patet tatra sāvadhāno bhavatu|
ⅩⅢ mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ so'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ soḍhuṁ śakyate tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|
ⅩⅣ he priyabhrātaraḥ, devapūjāto dūram apasarata|
ⅩⅤ ahaṁ yuṣmān vijñān matvā prabhāṣe mayā yat kathyate tad yuṣmābhi rvivicyatāṁ|
ⅩⅥ yad dhanyavādapātram asmābhi rdhanyaṁ gadyate tat kiṁ khrīṣṭasya śoṇitasya sahabhāgitvaṁ nahi? yaśca pūpo'smābhi rbhajyate sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?
ⅩⅦ vayaṁ bahavaḥ santo'pyekapūpasvarūpā ekavapuḥsvarūpāśca bhavāmaḥ, yato vayaṁ sarvva ekapūpasya sahabhāginaḥ|
ⅩⅧ yūyaṁ śārīrikam isrāyelīyavaṁśaṁ nirīkṣadhvaṁ| ye balīnāṁ māṁsāni bhuñjate te kiṁ yajñavedyāḥ sahabhāgino na bhavanti?
ⅩⅨ ityanena mayā kiṁ kathyate? devatā vāstavikī devatāyai balidānaṁ vā vāstavikaṁ kiṁ bhavet?
ⅩⅩ tannahi kintu bhinnajātibhi rye balayo dīyante ta īśvarāya tannahi bhūtebhyaeva dīyante tasmād yūyaṁ yad bhūtānāṁ sahabhāgino bhavathetyahaṁ nābhilaṣāmi|
ⅩⅪ prabhoḥ kaṁsena bhūtānāmapi kaṁsena pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabho rbhojyasya bhūtānāmapi bhojyasya sahabhāgino bhavituṁ na śaknutha|
ⅩⅫ vayaṁ kiṁ prabhuṁ sparddhiṣyāmahe? vayaṁ kiṁ tasmād balavantaḥ?
ⅩⅩⅢ māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|
ⅩⅩⅣ ātmahitaḥ kenāpi na ceṣṭitavyaḥ kintu sarvvaiḥ parahitaśceṣṭitavyaḥ|
ⅩⅩⅤ āpaṇe yat krayyaṁ tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ
ⅩⅩⅥ yataḥ pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya|
ⅩⅩⅦ aparam aviśvāsilokānāṁ kenacit nimantritā yūyaṁ yadi tatra jigamiṣatha tarhi tena yad yad upasthāpyate tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ|
ⅩⅩⅧ kintu tatra yadi kaścid yuṣmān vadet bhakṣyametad devatāyāḥ prasāda iti tarhi tasya jñāpayituranurodhāt saṁvedasyārthañca tad yuṣmābhi rna bhoktavyaṁ| pṛthivī tanmadhyasthañca sarvvaṁ parameśvarasya,
ⅩⅩⅨ satyametat, kintu mayā yaḥ saṁvedo nirddiśyate sa tava nahi parasyaiva|
ⅩⅩⅩ anugrahapātreṇa mayā dhanyavādaṁ kṛtvā yad bhujyate tatkāraṇād ahaṁ kuto nindiṣye?
ⅩⅩⅪ tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|
ⅩⅩⅫ yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|
ⅩⅩⅩⅢ ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|