Ⅰ he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
Ⅱ pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
Ⅲ iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|
Ⅳ dāyā bahuvidhāḥ kintveka ātmā
Ⅴ paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ|
Ⅵ sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|
Ⅶ ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate|
Ⅷ ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,
Ⅸ anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,
Ⅹ anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|
Ⅺ ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|
Ⅻ deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
ⅩⅢ yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|
ⅩⅣ ekenāṅgena vapu rna bhavati kintu bahubhiḥ|
ⅩⅤ tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
ⅩⅥ śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
ⅩⅦ kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?
ⅩⅧ kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|
ⅩⅨ tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?
ⅩⅩ tasmād aṅgāni bahūni santi śarīraṁ tvekameva|
ⅩⅪ ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;
ⅩⅫ vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi|
ⅩⅩⅢ yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante
ⅩⅩⅣ kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|
ⅩⅩⅤ śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|
ⅩⅩⅥ tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|
ⅩⅩⅦ yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|
ⅩⅩⅧ kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|
ⅩⅩⅨ sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ?
ⅩⅩⅩ sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ?
ⅩⅩⅪ yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|