ⅩⅣ
Ⅰ yūyaṁ premācaraṇe prayatadhvam ātmikān dāyānapi viśeṣata īśvarīyādeśakathanasāmarthyaṁ prāptuṁ ceṣṭadhvaṁ|
Ⅱ yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;
Ⅲ kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|
Ⅳ parabhāṣāvādyātmana eva niṣṭhāṁ janayati kintvīśvarīyādeśavādī samite rniṣṭhāṁ janayati|
Ⅴ yuṣmākaṁ sarvveṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādeśakathanam adhikamapīcchāmi| yataḥ samite rniṣṭhāyai yena svavākyānām artho na kriyate tasmāt parabhāṣāvādita īśvarīyādeśavādī śreyān|
Ⅵ he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?
Ⅶ aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantreṣu vāditeṣu yadi kkaṇā na viśiṣyante tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kena boddhuṁ śakyate?
Ⅷ aparaṁ raṇatūryyā nisvaṇo yadyavyakto bhavet tarhi yuddhāya kaḥ sajjiṣyate?
Ⅸ tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yūyaṁ digālāpina iva bhaviṣyatha|
Ⅹ jagati katiprakārā uktayo vidyante? tāsāmekāpi nirarthikā nahi;
Ⅺ kintūkterartho yadi mayā na budhyate tarhyahaṁ vaktrā mleccha iva maṁsye vaktāpi mayā mleccha iva maṁsyate|
Ⅻ tasmād ātmikadāyalipsavo yūyaṁ samite rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
ⅩⅢ ataeva parabhāṣāvādī yad arthakaro'pi bhavet tat prārthayatāṁ|
ⅩⅣ yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayate, kintu mama buddhi rniṣphalā tiṣṭhati|
ⅩⅤ ityanena kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣye buddhyāpi prārthayiṣye; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
ⅩⅥ tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?
ⅩⅦ tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
ⅩⅧ yuṣmākaṁ sarvvebhyo'haṁ parabhāṣābhāṣaṇe samartho'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
ⅩⅨ tathāpi samitau paropadeśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
ⅩⅩ he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
ⅩⅪ śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||
ⅩⅫ ataeva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādeśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyeva|
ⅩⅩⅢ samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
ⅩⅩⅣ kintu sarvveṣvīśvarīyādeśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvaireva tasya pāpajñānaṁ parīkṣā ca jāyate,
ⅩⅩⅤ tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|
ⅩⅩⅥ he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
ⅩⅩⅦ yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāाṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|
ⅩⅩⅧ kintvarthābhidhāyakaḥ ko'pi yadi na vidyate tarhi sa samitau vācaṁyamaḥ sthitveśvarāyātmane ca kathāṁ kathayatu|
ⅩⅩⅨ aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|
ⅩⅩⅩ kintu tatrāpareṇa kenacit janeneśvarīyādeśe labdhe prathamena kathanāt nivarttitavyaṁ|
ⅩⅩⅪ sarvve yat śikṣāṁ sāntvanāñca labhante tadarthaṁ yūyaṁ sarvve paryyāyeṇeśvarīyādeśaṁ kathayituṁ śaknutha|
ⅩⅩⅫ īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|
ⅩⅩⅩⅢ yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|
ⅩⅩⅩⅣ aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
ⅩⅩⅩⅤ atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|
ⅩⅩⅩⅥ aiśvaraṁ vacaḥ kiṁ yuṣmatto niragamata? kevalaṁ yuṣmān vā tat kim upāgataṁ?
ⅩⅩⅩⅦ yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|
ⅩⅩⅩⅧ kintu yaḥ kaścit ajño bhavati so'jña eva tiṣṭhatu|
ⅩⅩⅩⅨ ataeva he bhrātaraḥ, yūyam īśvarīyādeśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
ⅩⅬ sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|