Ⅰ aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|
Ⅱ tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?
Ⅲ avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān,
Ⅳ asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena
Ⅴ sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati|
Ⅵ yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|
Ⅶ yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat|
Ⅷ ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
Ⅸ vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|
Ⅹ kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva|
Ⅺ kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|
Ⅻ samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
ⅩⅢ bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|