Ⅰ yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|
Ⅱ īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|
Ⅲ kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|
Ⅳ asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|
Ⅴ kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye|
Ⅵ mama vākpaṭutāyā nyūnatve satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣaye vayaṁ yuṣmadgocare prakāśāmahe|
Ⅶ yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?
Ⅷ yuṣmākaṁ sevanāyāham anyasamitibhyo bhṛti gṛhlan dhanamapahṛtavān,
Ⅸ yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|
Ⅹ khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate|
Ⅺ etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|
Ⅻ ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|
ⅩⅢ tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|
ⅩⅣ taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,
ⅩⅤ tatastasya paricārakā api dharmmaparicārakāṇāṁ veśaṁ dhārayantītyadbhutaṁ nahi; kintu teṣāṁ karmmāṇi yādṛśāni phalānyapi tādṛśāni bhaviṣyanti|
ⅩⅥ ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|
ⅩⅦ etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|
ⅩⅧ apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|
ⅩⅨ buddhimanto yūyaṁ sukhena nirbbodhānām ācāraṁ sahadhve|
ⅩⅩ ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve|
ⅩⅪ daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ|
ⅩⅫ te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|
ⅩⅩⅢ te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|
ⅩⅩⅣ yihūdīyairahaṁ pañcakṛtva ūnacatvāriṁśatprahārairāhatastrirvetrāghātam ekakṛtvaḥ prastarāghātañca praptavān|
ⅩⅩⅤ vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān|
ⅩⅩⅥ bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca
ⅩⅩⅦ pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|
ⅩⅩⅧ tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|
ⅩⅩⅨ yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?
ⅩⅩⅩ yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣye|
ⅩⅩⅪ mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti|
ⅩⅩⅫ dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat
ⅩⅩⅩⅢ tadāhaṁ lokaiḥ piṭakamadhye prācīragavākṣeṇāvarohitastasya karāt trāṇaṁ prāpaṁ|