Ⅰ vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste?
Ⅱ yūyamevāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇeṣu likhitaṁ sarvvamānavaiśca jñeyaṁ paṭhanīyañca|
Ⅲ yato 'smābhiḥ sevitaṁ khrīṣṭasya patraṁ yūyapeva, tacca na masyā kintvamarasyeśvarasyātmanā likhitaṁ pāṣāṇapatreṣu tannahi kintu kravyamayeṣu hṛtpatreṣu likhitamiti suspaṣṭaṁ|
Ⅳ khrīṣṭeneśvaraṁ pratyasmākam īdṛśo dṛḍhaviśvāso vidyate;
Ⅴ vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate|
Ⅵ tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|
Ⅶ akṣarai rvilikhitapāṣāṇarūpiṇī yā mṛtyoḥ sevā sā yadīdṛk tejasvinī jātā yattasyācirasthāyinastejasaḥ kāraṇāt mūsaso mukham isrāyelīyalokaiḥ saṁdraṣṭuṁ nāśakyata,
Ⅷ tarhyātmanaḥ sevā kiṁ tato'pi bahutejasvinī na bhavet?
Ⅸ daṇḍajanikā sevā yadi tejoyuktā bhavet tarhi puṇyajanikā sevā tato'dhikaṁ bahutejoyuktā bhaviṣyati|
Ⅹ ubhayostulanāyāṁ kṛtāyām ekasyāstejo dvitīyāyāḥ prakharatareṇa tejasā hīnatejo bhavati|
Ⅺ yasmād yat lopanīyaṁ tad yadi tejoyuktaṁ bhavet tarhi yat cirasthāyi tad bahutaratejoyuktameva bhaviṣyati|
Ⅻ īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|
ⅩⅢ isrāyelīyalokā yat tasya lopanīyasya tejasaḥ śeṣaṁ na vilokayeyustadarthaṁ mūsā yādṛg āvaraṇena svamukham ācchādayat vayaṁ tādṛk na kurmmaḥ|
ⅩⅣ teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati|
ⅩⅤ tacca na dūrībhavati yataḥ khrīṣṭenaiva tat lupyate| mūsasaḥ śāstrasya pāṭhasamaye'dyāpi teṣāṁ manāṁsi tenāvaraṇena pracchādyante|
ⅩⅥ kintu prabhuṁ prati manasi parāvṛtte tad āvaraṇaṁ dūrīkāriṣyate|
ⅩⅦ yaḥ prabhuḥ sa eva sa ātmā yatra ca prabhorātmā tatraiva muktiḥ|
ⅩⅧ vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|