Ⅰ tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|
Ⅱ tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|
Ⅲ asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
Ⅳ kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ
Ⅴ nirmmalatvaṁ jñānaṁ mṛduśīlatā hitaiṣitā
Ⅵ pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti
Ⅶ rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
Ⅷ mānāpamānayorakhyātisukhyātyo rbhāgitvam etaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
Ⅸ bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,
Ⅹ śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
Ⅺ he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
Ⅻ yūyaṁ mamāntare na saṅkocitāḥ kiñca yūyameva saṅkocitacittāḥ|
ⅩⅢ kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
ⅩⅣ aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?
ⅩⅤ bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ?
ⅩⅥ īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|
ⅩⅦ ato hetoḥ parameśvaraḥ kathayati yūyaṁ teṣāṁ madhyād bahirbhūya pṛthag bhavata, kimapyamedhyaṁ na spṛśata; tenāhaṁ yuṣmān grahīṣyāmi,
ⅩⅧ yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|