Ⅱ
Ⅰ purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim   
Ⅱ arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|   
Ⅲ teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|   
Ⅳ kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān   
Ⅴ tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|   
Ⅵ sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|   
Ⅶ itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|   
Ⅷ yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,   
Ⅸ tat karmmaṇāṁ phalam api nahi, ataḥ kenāpi na ślāghitavyaṁ|   
Ⅹ yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|   
Ⅺ purā janmanā bhinnajātīyā hastakṛtaṁ tvakchedaṁ prāptai rlokaiścācchinnatvaca itināmnā khyātā ye yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ   
Ⅻ yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|   
ⅩⅢ kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata|   
ⅩⅣ yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca|   
ⅩⅤ yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ   
ⅩⅥ svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān|   
ⅩⅦ sa cāgatya dūravarttino yuṣmān nikaṭavarttino 'smāṁśca sandhe rmaṅgalavārttāṁ jñāpitavān|   
ⅩⅧ yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|   
ⅩⅨ ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|   
ⅩⅩ aparaṁ preritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūle nicīyadhve tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ koṇasthaprastaraḥ|   
ⅩⅪ tena kṛtsnā nirmmitiḥ saṁgrathyamānā prabhoḥ pavitraṁ mandiraṁ bhavituṁ varddhate|   
ⅩⅫ yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|