Ⅰ ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|
Ⅱ yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|
Ⅲ yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|
Ⅳ yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|
Ⅴ tathā ca putrān pratīva yuṣmān prati ya upadeśa uktastaṁ kiṁ vismṛtavantaḥ? "pareśena kṛtāṁ śāstiṁ he matputra na tucchaya| tena saṁbhartsitaścāpi naiva klāmya kadācana|
Ⅵ pareśaḥ prīyate yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gṛhlāti tameva praharatyapi|"
Ⅶ yadi yūyaṁ śāstiṁ sahadhvaṁ tarhīśvaraḥ putrairiva yuṣmābhiḥ sārddhaṁ vyavaharati yataḥ pitā yasmai śāstiṁ na dadāti tādṛśaḥ putraḥ kaḥ?
Ⅷ sarvve yasyāḥ śāsteraṁśino bhavanti sā yadi yuṣmākaṁ na bhavati tarhi yūyam ātmajā na kintu jārajā ādhve|
Ⅸ aparam asmākaṁ śārīrikajanmadātāro'smākaṁ śāstikāriṇo'bhavan te cāsmābhiḥ sammānitāstasmād ya ātmanāṁ janayitā vayaṁ kiṁ tato'dhikaṁ tasya vaśībhūya na jīviṣyāmaḥ?
Ⅹ te tvalpadināni yāvat svamano'matānusāreṇa śāstiṁ kṛtavantaḥ kintveṣo'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|
Ⅺ śāstiśca varttamānasamaye kenāpi nānandajanikā kintu śokajanikaiva manyate tathāpi ye tayā vinīyante tebhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|
Ⅻ ataeva yūyaṁ śithilān hastān durbbalāni jānūni ca sabalāni kurudhvaṁ|
ⅩⅢ yathā ca durbbalasya sandhisthānaṁ na bhajyeta svasthaṁ tiṣṭhet tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|
ⅩⅣ aparañca sarvvaiḥ sārtham eेkyabhāvaṁ yacca vinā parameśvarasya darśanaṁ kenāpi na lapsyate tat pavitratvaṁ ceṣṭadhvaṁ|
ⅩⅤ yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,
ⅩⅥ yathā ca kaścit lampaṭo vā ekakṛtva āhārārthaṁ svīyajyeṣṭhādhikāravikretā ya eṣaustadvad adharmmācārī na bhavet tathā sāvadhānā bhavata|
ⅩⅦ yataḥ sa eṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugṛhīta iti yūyaṁ jānītha, sa cāśrupātena matyantaraṁ prārthayamāno'pi tadupāyaṁ na lebhe|
ⅩⅧ aparañca spṛśyaḥ parvvataḥ prajvalito vahniḥ kṛṣṇāvarṇo megho 'ndhakāro jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naiteṣāṁ sannidhau yūyam āgatāḥ|
ⅩⅨ taṁ śabdaṁ śrutvā śrotārastādṛśaṁ sambhāṣaṇaṁ yat puna rna jāyate tat prārthitavantaḥ|
ⅩⅩ yataḥ paśurapi yadi dharādharaṁ spṛśati tarhi sa pāṣāṇāghātai rhantavya ityādeśaṁ soḍhuṁ te nāśaknuvan|
ⅩⅪ tacca darśanam evaṁ bhayānakaṁ yat mūsasoktaṁ bhītastrāsayuktaścāsmīti|
ⅩⅫ kintu sīyonparvvato 'mareśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ
ⅩⅩⅢ svarge likhitānāṁ prathamajātānām utsavaḥ samitiśca sarvveṣāṁ vicārādhipatirīśvaraḥ siddhīkṛtadhārmmikānām ātmāno
ⅩⅩⅣ nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|
ⅩⅩⅤ sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?
ⅩⅩⅥ tadā tasya ravāt pṛthivī kampitā kintvidānīṁ tenedaṁ pratijñātaṁ yathā, "ahaṁ punarekakṛtvaḥ pṛthivīṁ kampayiṣyāmi kevalaṁ tannahi gaganamapi kampayiṣyāmi|"
ⅩⅩⅦ sa ekakṛtvaḥ śabdo niścalaviṣayāṇāṁ sthitaye nirmmitānāmiva cañcalavastūnāṁ sthānāntarīkaraṇaṁ prakāśayati|
ⅩⅩⅧ ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|
ⅩⅩⅨ yato'smākam īśvaraḥ saṁhārako vahniḥ|