Ⅰ aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ|
Ⅱ yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|
Ⅲ tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyate yatastenoktaṁ, "ahaṁ kopāt śapathaṁ kṛtavān imaṁ, pravekṣyate janairetai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sṛṣṭikālāt samāptāni santi|
Ⅳ yataḥ kasmiṁścit sthāne saptamaṁ dinamadhi tenedam uktaṁ, yathā, "īśvaraḥ saptame dine svakṛtebhyaḥ sarvvakarmmabhyo viśaśrāma|"
Ⅴ kintvetasmin sthāne punastenocyate, yathā, "pravekṣyate janairetai rna viśrāmasthalaṁ mama|"
Ⅵ phalatastat sthānaṁ kaiścit praveṣṭavyaṁ kintu ye purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,
Ⅶ iti hetoḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakāle gate'pi pūrvvoktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhi mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|"
Ⅷ aparaṁ yihośūyo yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvareṇa nākathayiṣyata|
Ⅸ ata īśvarasya prajābhiḥ karttavya eko viśrāmastiṣṭhati|
Ⅹ aparam īśvaro yadvat svakṛtakarmmabhyo viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭo jano'pi svakṛtakarmmabhyo viśrāmyati|
Ⅺ ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|
Ⅻ īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|
ⅩⅢ aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|
ⅩⅣ aparaṁ ya uccatamaṁ svargaṁ praviṣṭa etādṛśa eko vyaktirarthata īśvarasya putro yīśurasmākaṁ mahāyājako'sti, ato heto rvayaṁ dharmmapratijñāṁ dṛḍham ālambāmahai|
ⅩⅤ asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|
ⅩⅥ ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|