Ⅰ kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān
Ⅱ yacca dūṣyaṁ na manujaiḥ kintvīśvareṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sevakaḥ sa bhavati|
Ⅲ yata ekaiko mahāyājako naivedyānāṁ balīnāñca dāne niyujyate, ato hetoretasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
Ⅳ kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|
Ⅴ te tu svargīyavastūnāṁ dṛṣṭāntena chāyayā ca sevāmanutiṣṭhanti yato mūsasi dūṣyaṁ sādhayitum udyate satīśvarastadeva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhehi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
Ⅵ kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|
Ⅶ sa prathamo niyamo yadi nirddoṣo'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayojanaṁ nābhaviṣyat|
Ⅷ kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|
Ⅸ parameśvaro'paramapi kathayati teṣāṁ pūrvvapuruṣāṇāṁ misaradeśād ānayanārthaṁ yasmin dine'haṁ teṣāṁ karaṁ dhṛtvā taiḥ saha niyamaṁ sthirīkṛtavān taddinasya niyamānusāreṇa nahi yatastai rmama niyame laṅghite'haṁ tān prati cintāṁ nākaravaṁ|
Ⅹ kintu parameśvaraḥ kathayati taddināt paramahaṁ isrāyelavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ hṛtpatre ca tān lekhiṣyāmi, aparamahaṁ teṣām īśvaro bhaviṣyāmi te ca mama lokā bhaviṣyanti|
Ⅺ aparaṁ tvaṁ parameśvaraṁ jānīhītivākyena teṣāmekaiko janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvve māṁ jñāsyanti|
Ⅻ yato hetorahaṁ teṣām adharmmān kṣamiṣye teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
ⅩⅢ anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|