Ⅰ he mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍo lapsyata iti jñātvā yūyam aneke śikṣakā mā bhavata|
Ⅱ yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|
Ⅲ paśyata vayam aśvān vaśīkarttuṁ teṣāṁ vaktreṣu khalīnān nidhāya teṣāṁ kṛtsnaṁ śarīram anuvarttayāmaḥ|
Ⅳ paśyata ye potā atīva bṛhadākārāḥ pracaṇḍavātaiśca cālitāste'pi karṇadhārasya mano'bhimatād atikṣudreṇa karṇena vāñchitaṁ sthānaṁ pratyanuvarttante|
Ⅴ tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣate| paśya kīdṛṅmahāraṇyaṁ dahyate 'lpena vahninā|
Ⅵ rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca|
Ⅶ paśupakṣyurogajalacarāṇāṁ sarvveṣāṁ svabhāvo damayituṁ śakyate mānuṣikasvabhāvena damayāñcakre ca|
Ⅷ kintu mānavānāṁ kenāpi jihvā damayituṁ na śakyate sā na nivāryyam aniṣṭaṁ halāhalaviṣeṇa pūrṇā ca|
Ⅸ tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā ceśvarasya sādṛśye sṛṣṭān mānavān śapāmaḥ|
Ⅹ ekasmād vadanād dhanyavādaśāpau nirgacchataḥ| he mama bhrātaraḥ, etādṛśaṁ na karttavyaṁ|
Ⅺ prasravaṇaḥ kim ekasmāt chidrāt miṣṭaṁ tiktañca toyaṁ nirgamayati?
Ⅻ he mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknoti? tadvad ekaḥ prasravaṇo lavaṇamiṣṭe toye nirgamayituṁ na śaknoti|
ⅩⅢ yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|
ⅩⅣ kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata|
ⅩⅤ tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|
ⅩⅥ yato hetorīrṣyā vivādecchā ca yatra vedyete tatraiva kalahaḥ sarvvaṁ duṣkṛtañca vidyate|
ⅩⅦ kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|
ⅩⅧ śāntyācāribhiḥ śāntyā dharmmaphalaṁ ropyate|