yohanalikhitaḥ susaṁvādaḥ
Ⅰ ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|
Ⅱ sa ādāvīśvareṇa sahāsīt|
Ⅲ tena sarvvaṁ vastu sasṛje sarvveṣu sṛṣṭavastuṣu kimapi vastu tenāsṛṣṭaṁ nāsti|
Ⅳ sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyotiḥ
Ⅴ tajjyotirandhakāre pracakāśe kintvandhakārastanna jagrāha|
Ⅵ yohan nāmaka eko manuja īśvareṇa preṣayāñcakre|
Ⅶ tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,
Ⅷ sa svayaṁ tajjyoti rna kintu tajjyotiṣi pramāṇaṁ dātumāgamat|
Ⅸ jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|
Ⅹ sa yajjagadasṛjat tanmadya eva sa āsīt kintu jagato lokāstaṁ nājānan|
Ⅺ nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgṛhlan|
Ⅻ tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|
ⅩⅢ teṣāṁ janiḥ śoṇitānna śārīrikābhilāṣānna mānavānāmicchāto na kintvīśvarādabhavat|
ⅩⅣ sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|
ⅩⅤ tato yohanapi pracāryya sākṣyamidaṁ dattavān yo mama paścād āgamiṣyati sa matto gurutaraḥ; yato matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa eṣaḥ|
ⅩⅥ aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|
ⅩⅦ mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
ⅩⅧ kopi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ kroḍastho'dvitīyaḥ putrastaṁ prakāśayat|
ⅩⅨ tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,
ⅩⅩ tadā sa svīkṛtavān nāpahnūtavān nāham abhiṣikta ityaṅgīkṛtavān|
ⅩⅪ tadā te'pṛcchan tarhi ko bhavān? kiṁ eliyaḥ? sovadat na; tataste'pṛcchan tarhi bhavān sa bhaviṣyadvādī? sovadat nāhaṁ saḥ|
ⅩⅫ tadā te'pṛcchan tarhi bhavān kaḥ? vayaṁ gatvā prerakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
ⅩⅩⅢ tadā sovadat| parameśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntare vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyo bhaviṣyadvādī likhitavān soham|
ⅩⅩⅣ ye preṣitāste phirūśilokāḥ|
ⅩⅩⅤ tadā te'pṛcchan yadi nābhiṣiktosi eliyosi na sa bhaviṣyadvādyapi nāsi ca, tarhi lokān majjayasi kutaḥ?
ⅩⅩⅥ tato yohan pratyavocat, toye'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādṛśa eko jano yuṣmākaṁ madhya upatiṣṭhati|
ⅩⅩⅦ sa matpaścād āgatopi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mocayitumapi nāhaṁ yogyosmi|
ⅩⅩⅧ yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthāne yohanamajjayat tasmina sthāne sarvvametad aghaṭata|
ⅩⅩⅨ pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|
ⅩⅩⅩ yo mama paścādāgamiṣyati sa matto gurutaraḥ, yato hetormatpūrvvaṁ so'varttata yasminnahaṁ kathāmimāṁ kathitavān sa evāyaṁ|
ⅩⅩⅪ aparaṁ nāhamenaṁ pratyabhijñātavān kintu isrāyellokā enaṁ yathā paricinvanti tadabhiprāyeṇāhaṁ jale majjayitumāgaccham|
ⅩⅩⅫ punaśca yohanaparamekaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapotavad avatarantamātmānam asyoparyyavatiṣṭhantaṁ ca dṛṣṭavānaham|
ⅩⅩⅩⅢ nāhamenaṁ pratyabhijñātavān iti satyaṁ kintu yo jale majjayituṁ māṁ prairayat sa evemāṁ kathāmakathayat yasyoparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saeva pavitre ātmani majjayiṣyati|
ⅩⅩⅩⅣ avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
ⅩⅩⅩⅤ pare'hani yohan dvābhyāṁ śiṣyābhyāṁ sārddheṁ tiṣṭhan
ⅩⅩⅩⅥ yiśuṁ gacchantaṁ vilokya gaditavān, īśvarasya meṣaśāvakaṁ paśyataṁ|
ⅩⅩⅩⅦ imāṁ kathāṁ śrutvā dvau śiṣyau yīśoḥ paścād īyatuḥ|
ⅩⅩⅩⅧ tato yīśuḥ parāvṛtya tau paścād āgacchantau dṛṣṭvā pṛṣṭavān yuvāṁ kiṁ gaveśayathaḥ? tāvapṛcchatāṁ he rabbi arthāt he guro bhavān kutra tiṣṭhati?
ⅩⅩⅩⅨ tataḥ sovādit etya paśyataṁ| tato divasasya tṛtīyapraharasya gatatvāt tau taddinaṁ tasya saṅge'sthātāṁ|
ⅩⅬ yau dvau yohano vākyaṁ śrutvā yiśoḥ paścād āgamatāṁ tayoḥ śimonpitarasya bhrātā āndriyaḥ
ⅩⅬⅠ sa itvā prathamaṁ nijasodaraṁ śimonaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkṛtavantaḥ|
ⅩⅬⅡ paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|
ⅩⅬⅢ pare'hani yīśau gālīlaṁ gantuṁ niścitacetasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvocat mama paścād āgaccha|
ⅩⅬⅣ baitsaidānāmni yasmin grāme pitarāndriyayorvāsa āsīt tasmin grāme tasya philipasya vasatirāsīt|
ⅩⅬⅤ paścāt philipo nithanelaṁ sākṣātprāpyāvadat mūsā vyavasthā granthe bhaviṣyadvādināṁ grantheṣu ca yasyākhyānaṁ likhitamāste taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
ⅩⅬⅥ tadā nithanel kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknoti? tataḥ philipo 'vocat etya paśya|
ⅩⅬⅦ aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|
ⅩⅬⅧ tataḥ sovadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarormūle'sthāstadā tvāmadarśam|
ⅩⅬⅨ nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|
Ⅼ tato yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūle dṛṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? etasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
ⅬⅠ anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mocite meghadvāre tasmānmanujasūnunā īśvarasya dūtagaṇam avarohantamārohantañca drakṣyatha|