Ⅰ anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|
Ⅱ yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|
Ⅲ aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|
Ⅳ tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍeyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
Ⅴ yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
Ⅵ tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
Ⅶ tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradeśaṁ yāmaḥ|
Ⅷ tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
Ⅸ yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|
Ⅹ kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|
Ⅺ imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|
Ⅻ yīśu rmṛtau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
ⅩⅢ he guro sa yadi nidrāti tarhi bhadrameva|
ⅩⅣ tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
ⅩⅤ kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|
ⅩⅥ tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|
ⅩⅦ yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
ⅩⅧ vaithanīyā yirūśālamaḥ samīpasthā krośaikamātrāntaritā;
ⅩⅨ tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|
ⅩⅩ marthā yīśorāgamanavārtāṁ śrutvaiva taṁ sākṣād akarot kintu mariyam geha upaviśya sthitā|
ⅩⅪ tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
ⅩⅫ kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|
ⅩⅩⅢ yīśuravādīt tava bhrātā samutthāsyati|
ⅩⅩⅣ marthā vyāharat śeṣadivase sa utthānasamaye protthāsyatīti jāne'haṁ|
ⅩⅩⅤ tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;
ⅩⅩⅥ yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?
ⅩⅩⅦ sāvadat prabho yasyāvataraṇāpekṣāsti bhavān saevābhiṣiktta īśvaraputra iti viśvasimi|
ⅩⅩⅧ iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
ⅩⅩⅨ kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
ⅩⅩⅩ yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarot tatra sthitavān|
ⅩⅩⅪ ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|
ⅩⅩⅫ yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
ⅩⅩⅩⅢ yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
ⅩⅩⅩⅣ te vyāharan, he prabho bhavān āgatya paśyatu|
ⅩⅩⅩⅤ yīśunā kranditaṁ|
ⅩⅩⅩⅥ ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|
ⅩⅩⅩⅦ teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?
ⅩⅩⅩⅧ tato yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ekaṁ gahvaraṁ tanmukhe pāṣāṇa eka āsīt|
ⅩⅩⅩⅨ tadā yīśuravadad enaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabho, adhunā tatra durgandho jātaḥ, yatodya catvāri dināni śmaśāne sa tiṣṭhati|
ⅩⅬ tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
ⅩⅬⅠ tadā mṛtasya śmaśānāt pāṣāṇo'pasārite yīśurūrdvvaṁ paśyan akathayat, he pita rmama nevesanam aśṛṇoḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
ⅩⅬⅡ tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
ⅩⅬⅢ imāṁ kathāṁ kathayitvā sa proccairāhvayat, he iliyāsar bahirāgaccha|
ⅩⅬⅣ tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādo gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mocayitvā tyajatainaṁ|
ⅩⅬⅤ mariyamaḥ samīpam āgatā ye yihūdīyalokāstadā yīśoretat karmmāpaśyan teṣāṁ bahavo vyaśvasan,
ⅩⅬⅥ kintu kecidanye phirūśināṁ samīpaṁ gatvā yīśoretasya karmmaṇo vārttām avadan|
ⅩⅬⅦ tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kṛtvā vyāharan vayaṁ kiṁ kurmmaḥ? eṣa mānavo bahūnyāścaryyakarmmāṇi karoti|
ⅩⅬⅧ yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|
ⅩⅬⅨ tadā teṣāṁ kiyaphānāmā yastasmin vatsare mahāyājakapade nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
Ⅼ samagradeśasya vināśatopi sarvvalokārtham ekasya janasya maraṇam asmākaṁ maṅgalahetukam etasya vivecanāmapi na kurutha|
ⅬⅠ etāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
ⅬⅡ kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
ⅬⅢ taddinamārabhya te kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārebhire|
ⅬⅣ ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|
ⅬⅤ anantaraṁ yihūdīyānāṁ nistārotsave nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavo janā grāmebhyo yirūśālam nagaram āgacchan,
ⅬⅥ yīśoranveṣaṇaṁ kṛtvā mandire daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdṛśo bodho jāyate? sa kim utsave'smin atrāgamiṣyati?
ⅬⅦ sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|