ⅩⅣ
Ⅰ manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|
Ⅱ mama pitu gṛhe bahūni vāsasthāni santi no cet pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
Ⅲ yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ neṣyāmi, tato yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
Ⅳ ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
Ⅴ tadā thomā avadat, he prabho bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
Ⅵ yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|
Ⅶ yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
Ⅷ tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|
Ⅸ tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?
Ⅹ ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|
Ⅺ ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|
Ⅻ ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|
ⅩⅢ yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|
ⅩⅣ yadi mama nāmnā yat kiñcid yācadhve tarhi tadahaṁ sādhayiṣyāmi|
ⅩⅤ yadi mayi prīyadhve tarhi mamājñāḥ samācarata|
ⅩⅥ tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati|
ⅩⅦ etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|
ⅩⅧ ahaṁ yuṣmān anāthān kṛtvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
ⅩⅨ kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
ⅩⅩ pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
ⅩⅪ yo jano mamājñā gṛhītvā tā ācarati saeva mayi prīyate; yo janaśca mayi prīyate saeva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
ⅩⅫ tadā īṣkariyotīyād anyo yihūdāstamavadat, he prabho bhavān jagato lokānāṁ sannidhau prakāśito na bhūtvāsmākaṁ sannidhau kutaḥ prakāśito bhaviṣyati?
ⅩⅩⅢ tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|
ⅩⅩⅣ yo jano mayi na prīyate sa mama kathā api na gṛhlāti punaśca yāmimāṁ kathāṁ yūyaṁ śṛṇutha sā kathā kevalasya mama na kintu mama prerako yaḥ pitā tasyāpi kathā|
ⅩⅩⅤ idānīṁ yuṣmākaṁ nikaṭe vidyamānoham etāḥ sakalāḥ kathāḥ kathayāmi|
ⅩⅩⅥ kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
ⅩⅩⅦ ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
ⅩⅩⅧ ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|
ⅩⅩⅨ tasyā ghaṭanāyāḥ samaye yathā yuṣmākaṁ śraddhā jāyate tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān etāṁ vārttāṁ vadāmi|
ⅩⅩⅩ itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|
ⅩⅩⅪ ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|