Ⅰ anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
Ⅱ tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
Ⅲ pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
Ⅳ yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
Ⅴ paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
Ⅵ he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
Ⅶ tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
Ⅷ tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
Ⅸ ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
Ⅹ yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
Ⅺ putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
Ⅻ vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
ⅩⅢ tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
ⅩⅣ anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
ⅩⅤ kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
ⅩⅥ taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
ⅩⅦ tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
ⅩⅧ tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
ⅩⅨ yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
ⅩⅩ kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
ⅩⅪ balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
ⅩⅫ kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
ⅩⅩⅢ ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
ⅩⅩⅣ aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
ⅩⅩⅤ tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
ⅩⅩⅥ tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
ⅩⅩⅦ asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
ⅩⅩⅧ kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
ⅩⅩⅨ tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
ⅩⅩⅩ yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
ⅩⅩⅪ vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
ⅩⅩⅫ aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
ⅩⅩⅩⅢ pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
ⅩⅩⅩⅣ dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
ⅩⅩⅩⅤ asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
ⅩⅩⅩⅥ yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
ⅩⅩⅩⅦ etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
ⅩⅩⅩⅧ kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
ⅩⅩⅩⅨ tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
ⅩⅬ he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
ⅩⅬⅠ tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
ⅩⅬⅡ kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
ⅩⅬⅢ hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
ⅩⅬⅣ vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
ⅩⅬⅤ tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
ⅩⅬⅥ tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅguुlyāpi tān bhārān na spṛśatha|
ⅩⅬⅦ hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
ⅩⅬⅧ tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
ⅩⅬⅨ ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
Ⅼ etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
ⅬⅠ jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
ⅬⅡ hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
ⅬⅢ itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
ⅬⅣ santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|