ⅩⅢ
Ⅰ anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
Ⅱ tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
Ⅲ atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
Ⅳ etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
Ⅴ tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
Ⅵ yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
Ⅶ kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
Ⅷ deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
Ⅸ kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
Ⅹ śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
Ⅺ kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
Ⅻ tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
ⅩⅢ mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
ⅩⅣ dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
ⅩⅤ tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
ⅩⅥ tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
ⅩⅦ tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
ⅩⅧ yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
ⅩⅨ yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
ⅩⅩ aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
ⅩⅪ anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
ⅩⅫ yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
ⅩⅩⅢ paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
ⅩⅩⅣ aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
ⅩⅩⅤ nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
ⅩⅩⅥ tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
ⅩⅩⅦ anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
ⅩⅩⅧ uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
ⅩⅩⅨ tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
ⅩⅩⅩ yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
ⅩⅩⅪ dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
ⅩⅩⅫ aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
ⅩⅩⅩⅢ ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
ⅩⅩⅩⅣ yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
ⅩⅩⅩⅤ gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
ⅩⅩⅩⅥ sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
ⅩⅩⅩⅦ yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|