ⅩⅥ
Ⅰ atha viśrāmavāre gate magdalīnī mariyam yākūbamātā mariyam śālomī cemāstaṁ marddayituṁ sugandhidravyāṇi krītvā
Ⅱ saptāhaprathamadine'tipratyūṣe sūryyodayakāle śmaśānamupagatāḥ|
Ⅲ kintu śmaśānadvārapāṣāṇo'tibṛhan taṁ ko'pasārayiṣyatīti tāḥ parasparaṁ gadanti!
Ⅳ etarhi nirīkṣya pāṣāṇo dvāro 'pasārita iti dadṛśuḥ|
Ⅴ paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvṛtamekaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dṛṣṭvā camaccakruḥ|
Ⅵ so'vadat, mābhaiṣṭa yūyaṁ kruśe hataṁ nāsaratīyayīśuṁ gaveṣayatha sotra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|
Ⅶ kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata|
Ⅷ tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|
Ⅸ aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau|
Ⅹ tataḥ sā gatvā śokarodanakṛdbhyo'nugatalokebhyastāṁ vārttāṁ kathayāmāsa|
Ⅺ kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā te na pratyayan|
Ⅻ paścāt teṣāṁ dvāyo rgrāmayānakāle yīśuranyaveśaṁ dhṛtvā tābhyāṁ darśana dadau!
ⅩⅢ tāvapi gatvānyaśiṣyebhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayoḥ kathāmapi te na pratyayan|
ⅩⅣ śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān|
ⅩⅤ atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|
ⅩⅥ tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate|
ⅩⅦ kiñca ye pratyeṣyanti tairīdṛg āścaryyaṁ karmma prakāśayiṣyate te mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|
ⅩⅧ aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca|
ⅩⅨ atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa|
ⅩⅩ tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|