Ⅰ atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
Ⅱ naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
Ⅲ sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
Ⅳ janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
Ⅴ divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
Ⅵ sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
Ⅶ he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
Ⅷ yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
Ⅸ atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
Ⅹ tatosmān deśānna preṣayeti te taṁ prārthayanta|
Ⅺ tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
Ⅻ tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
ⅩⅢ yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
ⅩⅣ tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
ⅩⅤ yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛृṣṭvā bibhyuḥ|
ⅩⅥ tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
ⅩⅦ tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
ⅩⅧ atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
ⅩⅨ kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
ⅩⅩ ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
ⅩⅪ anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
ⅩⅫ aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
ⅩⅩⅢ mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
ⅩⅩⅣ tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
ⅩⅩⅤ atha dvādaśavarṣāṇi pradararogeṇa
ⅩⅩⅥ śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
ⅩⅩⅦ yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
ⅩⅩⅧ atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
ⅩⅩⅨ tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
ⅩⅩⅩ atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
ⅩⅩⅪ tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
ⅩⅩⅫ kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
ⅩⅩⅩⅢ tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
ⅩⅩⅩⅣ tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
ⅩⅩⅩⅤ itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
ⅩⅩⅩⅥ kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
ⅩⅩⅩⅦ atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
ⅩⅩⅩⅧ tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
ⅩⅩⅩⅨ tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
ⅩⅬ tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
ⅩⅬⅠ atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
ⅩⅬⅡ tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
ⅩⅬⅢ tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|