Ⅰ atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākrameṇopasthitaṁ na dṛṣṭvā mṛtyuṁ nāsvādiṣyante, atra daṇḍāyamānānāṁ madhyepi tādṛśā lokāḥ santi|
Ⅱ atha ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yohanañca gṛhītvā gireruccasya nirjanasthānaṁ gatvā teṣāṁ pratyakṣe mūrtyantaraṁ dadhāra|
Ⅲ tatastasya paridheyam īdṛśam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kopi rajako na tādṛk pāṇaḍaraṁ karttāṁ śaknoti|
Ⅳ aparañca eliyo mūsāśca tebhyo darśanaṁ dattvā yīśunā saha kathanaṁ karttumārebhāte|
Ⅴ tadā pitaro yīśumavādīt he guro'smākamatra sthitiruttamā, tataeva vayaṁ tvatkṛte ekāṁ mūsākṛte ekām eliyakṛte caikāṁ, etāstisraḥ kuṭī rnirmmāma|
Ⅵ kintu sa yaduktavān tat svayaṁ na bubudhe tataḥ sarvve bibhayāñcakruḥ|
Ⅶ etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|
Ⅷ atha haṭhātte caturdiśo dṛṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadṛśuḥ|
Ⅸ tataḥ paraṁ gireravarohaṇakāle sa tān gāḍham dūtyādideśa yāvannarasūnoḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
Ⅹ tadā śmaśānādutthānasya kobhiprāya iti vicāryya te tadvākyaṁ sveṣu gopāyāñcakrire|
Ⅺ atha te yīśuṁ papracchuḥ prathamata eliyenāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
Ⅻ tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|
ⅩⅢ kintvahaṁ yuṣmān vadāmi , eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|
ⅩⅣ anantaraṁ sa śiṣyasamīpametya teṣāṁ catuḥpārśve taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dṛṣṭavān;
ⅩⅤ kintu sarvvalokāstaṁ dṛṣṭvaiva camatkṛtya tadāsannaṁ dhāvantastaṁ praṇemuḥ|
ⅩⅥ tadā yīśuradhyāpakānaprākṣīd etaiḥ saha yūyaṁ kiṁ vivadadhve?
ⅩⅦ tato lokānāṁ kaścidekaḥ pratyavādīt he guro mama sūnuṁ mūkaṁ bhūtadhṛtañca bhavadāsannam ānayaṁ|
ⅩⅧ yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|
ⅩⅨ tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|
ⅩⅩ tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|
ⅩⅪ tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|
ⅩⅫ bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|
ⅩⅩⅢ tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|
ⅩⅩⅣ tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|
ⅩⅩⅤ atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
ⅩⅩⅥ tadā sa bhūtaścītśabdaṁ kṛtvā tamāpīḍya bahirjajāma, tato bālako mṛtakalpo babhūva tasmādayaṁ mṛta̮ityaneke kathayāmāsuḥ|
ⅩⅩⅦ kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|
ⅩⅩⅧ atha yīśau gṛhaṁ praviṣṭe śiṣyā guptaṁ taṁ papracchuḥ, vayamenaṁ bhūtaṁ tyājayituṁ kuto na śaktāḥ?
ⅩⅩⅨ sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|
ⅩⅩⅩ anantaraṁ sa tatsthānāditvā gālīlmadhyena yayau, kintu tat kopi jānīyāditi sa naicchat|
ⅩⅩⅪ aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|
ⅩⅩⅫ kintu tatkathāṁ te nābudhyanta praṣṭuñca bibhyaḥ|
ⅩⅩⅩⅢ atha yīśuḥ kapharnāhūmpuramāgatya madhyegṛhañcetya tānapṛcchad vartmamadhye yūyamanyonyaṁ kiṁ vivadadhve sma?
ⅩⅩⅩⅣ kintu te niruttarāstasthu ryasmātteṣāṁ ko mukhya iti vartmāni te'nyonyaṁ vyavadanta|
ⅩⅩⅩⅤ tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣe yaḥ kaścit mukhyo bhavitumicchati sa sarvvebhyo gauṇaḥ sarvveṣāṁ sevakaśca bhavatu|
ⅩⅩⅩⅥ tadā sa bālakamekaṁ gṛhītvā madhye samupāveśayat tatastaṁ kroḍe kṛtvā tānavādāt
ⅩⅩⅩⅦ yaḥ kaścidīdṛśasya kasyāpi bālasyātithyaṁ karoti sa mamātithyaṁ karoti; yaḥ kaścinmamātithyaṁ karoti sa kevalam mamātithyaṁ karoti tanna matprerakasyāpyātithyaṁ karoti|
ⅩⅩⅩⅧ atha yohan tamabravīt he guro, asmākamananugāminam ekaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dṛṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣedhāma|
ⅩⅩⅩⅨ kintu yīśuravadat taṁ mā niṣedhat, yato yaḥ kaścin mannāmnā citraṁ karmma karoti sa sahasā māṁ nindituṁ na śaknoti|
ⅩⅬ tathā yaḥ kaścid yuṣmākaṁ vipakṣatāṁ na karoti sa yuṣmākameva sapakṣaḥ|
ⅩⅬⅠ yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikena pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalena vañcito na bhaviṣyati|
ⅩⅬⅡ kintu yadi kaścin mayi viśvāsināmeṣāṁ kṣudraprāṇinām ekasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|
ⅩⅬⅢ ataḥ svakaro yadi tvāṁ bādhate tarhi taṁ chindhi;
ⅩⅬⅣ yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ|
ⅩⅬⅤ yadi tava pādo vighnaṁ janayati tarhi taṁ chindhi,
ⅩⅬⅥ yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ|
ⅩⅬⅦ svanetraṁ yadi tvāṁ bādhate tarhi tadapyutpāṭaya, yato yatra kīṭā na mriyante vahniśca na nirvvāti,
ⅩⅬⅧ tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ|
ⅩⅬⅨ yathā sarvvo bali rlavaṇāktaḥ kriyate tathā sarvvo jano vahnirūpeṇa lavaṇāktaḥ kāriṣyate|
Ⅼ lavaṇaṁ bhadraṁ kintu yadi lavaṇe svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prema kuruta|