ⅩⅣ
Ⅰ tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,
Ⅱ eṣa majjayitā yohan, pramitebhayastasyotthānāt tenetthamadbhutaṁ karmma prakāśyate|
Ⅲ purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|
Ⅳ yato yohan uktavān, etsayāḥ saṁgraho bhavato nocitaḥ|
Ⅴ tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|
Ⅵ kintu herodo janmāhīyamaha upasthite herodīyāyā duhitā teṣāṁ samakṣaṁ nṛtitvā herodamaprīṇyat|
Ⅶ tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyate, tadevāhaṁ dāsyāmi|
Ⅷ sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|
Ⅸ tato rājā śuśoca, kintu bhojanāyopaviśatāṁ saṅgināṁ svakṛtaśapathasya cānurodhāt tat pradātuma ādideśa|
Ⅹ paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā
Ⅺ tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|
Ⅻ paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|
ⅩⅢ anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|
ⅩⅣ tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|
ⅩⅤ tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ velāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi kretuñca bhavān tān visṛjatu|
ⅩⅥ kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata|
ⅩⅦ tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
ⅩⅧ tadānīṁ tenoktaṁ tāni madantikamānayata|
ⅩⅨ anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
ⅩⅩ tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
ⅩⅪ te bhoktāraḥ strīrbālakāṁśca vihāya prāyeṇa pañca sahasrāṇi pumāṁsa āsan|
ⅩⅫ tadanantaraṁ yīśu rlokānāṁ visarjanakāle śiṣyān taraṇimāroḍhuṁ svāgre pāraṁ yātuñca gāḍhamādiṣṭavān|
ⅩⅩⅢ tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|
ⅩⅩⅣ kintu tadānīṁ sammukhavātatvāt saritpate rmadhye taraṅgaistaraṇirdolāyamānābhavat|
ⅩⅩⅤ tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|
ⅩⅩⅥ kintu śiṣyāstaṁ sāgaropari vrajantaṁ vilokya samudvignā jagaduḥ, eṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrire ca|
ⅩⅩⅦ tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
ⅩⅩⅧ tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|
ⅩⅩⅨ tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśeाrantikaṁ prāptuṁ toyopari vavrāja|
ⅩⅩⅩ kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
ⅩⅩⅪ yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
ⅩⅩⅫ anantaraṁ tayostaraṇimārūḍhayoḥ pavano nivavṛte|
ⅩⅩⅩⅢ tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
ⅩⅩⅩⅣ anantaraṁ pāraṁ prāpya te gineṣarannāmakaṁ nagaramupatasthuḥ,
ⅩⅩⅩⅤ tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|
ⅩⅩⅩⅥ aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|