Ⅰ sāvadhānā bhavata, manujān darśayituṁ teṣāṁ gocare dharmmakarmma mā kuruta, tathā kṛte yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
Ⅱ tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|
Ⅲ kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakaro yat karoti, tad vāmakaraṁ mā jñāpaya|
Ⅳ tena tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
Ⅴ aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|
Ⅵ tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil
Ⅶ aparaṁ prārthanākāle devapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt te bodhante, bahuvāraṁ kathāyāṁ kathitāyāṁ teṣāṁ prārthanā grāhiṣyate|
Ⅷ yūyaṁ teṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayojanaṁ yācanātaḥ prāgeva yuṣmākaṁ pitā tat jānāti|
Ⅸ ataeva yūyama īdṛk prārthayadhvaṁ, he asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
Ⅹ tava rājatvaṁ bhavatu; tavecchā svarge yathā tathaiva medinyāmapi saphalā bhavatu|
Ⅺ asmākaṁ prayojanīyam āhāram adya dehi|
Ⅻ vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|
ⅩⅢ asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|
ⅩⅣ yadi yūyam anyeṣām aparādhān kṣamadhve tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyate;
ⅩⅤ kintu yadi yūyam anyeṣām aparādhān na kṣamadhve, tarhi yuṣmākaṁ janakopi yuṣmākam aparādhān na kṣamiṣyate|
ⅩⅥ aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|
ⅩⅦ yadā tvam upavasasi, tadā yathā lokaistvaṁ upavāsīva na dṛśyase, kintu tava yo'gocaraḥ pitā tenaiva dṛśyase, tatkṛte nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
ⅩⅧ tena tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
ⅩⅨ aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
ⅩⅩ kintu yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā corayituṁ na śaknuvanti, tādṛśe svarge dhanaṁ sañcinuta|
ⅩⅪ yasmāt yatra sthāne yuṣmāṁka dhanaṁ tatraiva khāne yuṣmākaṁ manāṁsi|
ⅩⅫ locanaṁ dehasya pradīpakaṁ, tasmāt yadi tava locanaṁ prasannaṁ bhavati, tarhi tava kṛtsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
ⅩⅩⅢ kintu locane'prasanne tava kṛtsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataeva yā dīptistvayi vidyate, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
ⅩⅩⅣ kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|
ⅩⅩⅤ aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?
ⅩⅩⅥ vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|
ⅩⅩⅦ yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?
ⅩⅩⅧ aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;
ⅩⅩⅨ tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|
ⅩⅩⅩ tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣepsyate tādṛśaṁ yat kṣetrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi he stokapratyayino yuṣmān kiṁ na paridhāpayiṣyati?
ⅩⅩⅪ tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|
ⅩⅩⅫ yasmāt devārccakā apīti ceṣṭante; eteṣu dravyeṣu prayojanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
ⅩⅩⅩⅢ ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|
ⅩⅩⅩⅣ śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|