Ⅰ anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
Ⅱ tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|
Ⅲ tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|
Ⅳ tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?
Ⅴ tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
Ⅵ kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|
Ⅶ tataḥ sa tatkṣaṇād utthāya nijagehaṁ prasthitavān|
Ⅷ mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|
Ⅸ anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
Ⅹ tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
Ⅺ phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
Ⅻ yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
ⅩⅢ ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
ⅩⅣ anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ?
ⅩⅤ tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
ⅩⅥ purātanavasane kopi navīnavastraṁ na yojayati, yasmāt tena yojitena purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dṛśyate|
ⅩⅦ anyañca purātanakutvāṁ kopi navānagostanīrasaṁ na nidadhāti, yasmāt tathā kṛte kutū rvidīryyate tena gostanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīno gostanīrasaḥ sthāpyate, tena dvayoravanaṁ bhavati|
ⅩⅧ aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|
ⅩⅨ tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
ⅩⅩ ityanantare dvādaśavatsarān yāvat pradarāmayena śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
ⅩⅪ yasmāt mayā kevalaṁ tasya vasanaṁ spṛṣṭvā svāsthyaṁ prāpsyate, sā nārīti manasi niścitavatī|
ⅩⅫ tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|
ⅩⅩⅢ aparaṁ yīśustasyādhyakṣasya gehaṁ gatvā vādakaprabhṛtīn bahūn lokān śabdāyamānān vilokya tān avadat,
ⅩⅩⅣ panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|
ⅩⅩⅤ kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣṭhat;
ⅩⅩⅥ tatastatkarmmaṇo yaśaḥ kṛtsnaṁ taṁ deśaṁ vyāptavat|
ⅩⅩⅦ tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|
ⅩⅩⅧ tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
ⅩⅩⅨ tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,
ⅩⅩⅩ paścād yīśustau dṛḍhamājñāpya jagāda, avadhattam etāṁ kathāṁ kopi manujo ma jānīyāt|
ⅩⅩⅪ kintu tau prasthāya tasmin kṛtsne deśe tasya kīrttiṁ prakāśayāmāsatuḥ|
ⅩⅩⅫ aparaṁ tau bahiryāta etasminnantare manujā ekaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
ⅩⅩⅩⅢ tena bhūte tyājite sa mūkaḥ kathāṁ kathayituṁ prārabhata, tena janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyelo vaṁśe kadāpi nedṛgadṛśyata;
ⅩⅩⅩⅣ kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
ⅩⅩⅩⅤ tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
ⅩⅩⅩⅥ anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat,
ⅩⅩⅩⅦ śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ|
ⅩⅩⅩⅧ kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|