Ⅰ he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
Ⅱ aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate|
Ⅲ kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
Ⅳ yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
Ⅴ tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
Ⅵ asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
Ⅶ yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
Ⅷ tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
Ⅸ aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
Ⅹ aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
Ⅺ tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
Ⅻ aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
ⅩⅢ pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
ⅩⅣ ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
ⅩⅤ ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
ⅩⅥ aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
ⅩⅦ parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
ⅩⅧ yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
ⅩⅨ he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
ⅩⅩ itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
ⅩⅪ kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|