ⅩⅧ
Ⅰ tadanantaraṁ svargād avarohan apara eko dūto mayā dṛṣṭaḥ sa mahāparākramaviśiṣṭastasya tejasā ca pṛthivī dīptā|
Ⅱ sa balavatā svareṇa vācamimām aghoṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvveṣām aśucyātmanāṁ kārā sarvveṣām aśucīnāṁ ghṛṇyānāñca pakṣiṇāṁ piñjaraścābhavat|
Ⅲ yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kopamadirāṁ pītavantaḥ pṛthivyā rājānaśca tayā saha vyabhicāraṁ kṛtavantaḥ pṛthivyā vaṇijaśca tasyāḥ sukhabhogabāhulyād dhanāḍhyatāṁ gatavantaḥ|
Ⅳ tataḥ paraṁ svargāt mayāpara eṣa ravaḥ śrutaḥ, he mama prajāḥ, yūyaṁ yat tasyāḥ pāpānām aṁśino na bhavata tasyā daṇḍaiśca daṇḍayuktā na bhavata tadarthaṁ tato nirgacchata|
Ⅴ yatastasyāḥ pāpāni gaganasparśānyabhavan tasyā adharmmakriyāśceśvareṇa saṁsmṛtāḥ|
Ⅵ parān prati tayā yadvad vyavahṛtaṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁse sā parān madyam apāyayat tameva tasyāḥ pānārthaṁ dviguṇamadyena pūrayata|
Ⅶ tayā yātmaślāghā yaśca sukhabhogaḥ kṛtastayo rdviguṇau yātanāśokau tasyai datta, yataḥ sā svakīyāntaḥkaraṇe vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śokavit|
Ⅷ tasmād divasa ekasmin mārīdurbhikṣaśocanaiḥ, sā samāploṣyate nārī dhyakṣyate vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,
Ⅸ vyabhicārastayā sārddhaṁ sukhabhogaśca yaiḥ kṛtaḥ, te sarvva eva rājānastaddāhadhūmadarśanāt, prarodiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|
Ⅹ tasyāstai ryātanābhīte rdūre sthitvedamucyate, hā hā bābil mahāsthāna hā prabhāvānvite puri, ekasmin āgatā daṇḍe vicārājñā tvadīyakā|
Ⅺ medinyā vaṇijaśca tasyāḥ kṛte rudanti śocanti ca yatasteṣāṁ paṇyadravyāṇi kenāpi na krīyante|
Ⅻ phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kṛṣṇalohitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantena mahārghakāṣṭhena pittalalauhābhyāṁ marmmaraprastareṇa vā nirmmitāni sarvvavidhapātrāṇi
ⅩⅢ tvagelā dhūpaḥ sugandhidravyaṁ gandharaso drākṣārasastailaṁ śasyacūrṇaṁ godhūmo gāvo meṣā aśvā rathā dāseyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kenāpi na krīyante|
ⅩⅣ tava mano'bhilāṣasya phalānāṁ samayo gataḥ, tvatto dūrīkṛtaṁ yadyat śobhanaṁ bhūṣaṇaṁ tava, kadācana taduddeśo na puna rlapsyate tvayā|
ⅩⅤ tadvikretāro ye vaṇijastayā dhanino jātāste tasyā yātanāyā bhayād dūre tiṣṭhanato rodiṣyanti śocantaścedaṁ gadiṣyanti
ⅩⅥ hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kṛṣṇalohitavastraiḥ sindūravarṇavāsobhiścācchāditā svarṇamaṇimuktābhiralaṅkṛtā cāsīḥ,
ⅩⅦ kintvekasmin daṇḍe sā mahāsampad luptā| aparaṁ potānāṁ karṇadhārāḥ samūूhalokā nāvikāḥ samudravyavasāyinaśca sarvve
ⅩⅧ dūre tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvareṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?
ⅩⅨ aparaṁ svaśiraḥsu mṛttikāṁ nikṣipya te rudantaḥ śocantaścoccaiḥsvareṇedaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapotanāyakaiḥ, ekasminneva daṇḍe sā sampūrṇocchinnatāṁ gatā|
ⅩⅩ he svargavāsinaḥ sarvve pavitrāḥ preritāśca he| he bhāvivādino yūyaṁ kṛte tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yo vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||
ⅩⅪ anantaram eko balavān dūto bṛhatpeṣaṇīprastaratulyaṁ pāṣāṇamekaṁ gṛhītvā samudre nikṣipya kathitavān, īdṛgbalaprakāśena bābil mahānagarī nipātayiṣyate tatastasyā uddeśaḥ puna rna lapsyate|
ⅩⅫ vallakīvādināṁ śabdaṁ puna rna śroṣyate tvayi| gāthākānāñca śabdo vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ ko 'pi puna rna drakṣyate tvayi| peṣaṇīprastaradhvānaḥ puna rna śroṣyate tvayi|
ⅩⅩⅢ dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|
ⅩⅩⅣ bhāvivādipavitrāṇāṁ yāvantaśca hatā bhuvi| sarvveṣāṁ śoṇitaṁ teṣāṁ prāptaṁ sarvvaṁ tavāntare||