ⅩⅪ
Ⅰ anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pṛthivī ca mayā dṛṣṭe yataḥ prathamam ākāśamaṇḍalaṁ prathamā pṛthivī ca lopaṁ gate samudro 'pi tataḥ paraṁ na vidyate|
Ⅱ aparaṁ svargād avarohantī pavitrā nagarī, arthato navīnā yirūśālamapurī mayā dṛṣṭā, sā varāya vibhūṣitā kanyeva susajjitāsīt|
Ⅲ anantaraṁ svargād eṣa mahāravo mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati te ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ teṣām īśvaro bhūtvā taiḥ sārddhaṁ sthāsyati|
Ⅳ teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
Ⅴ aparaṁ siṁhāsanopaviṣṭo jano'vadat paśyāhaṁ sarvvāṇi nūtanīkaromi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
Ⅵ pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|
Ⅶ yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|
Ⅷ kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|
Ⅸ anantaraṁ śeṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yeṣāṁ saptadūtānāṁ kareṣvāsan teṣāmeka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthato meṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
Ⅹ tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatameṁka nītveśvarasya sannidhitaḥ svargād avarohantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
Ⅺ sā īśvarīyapratāpaviśiṣṭā tasyāstejo mahārgharatnavad arthataḥ sūryyakāntamaṇitejastulyaṁ|
Ⅻ tasyāḥ prācīraṁ bṛhad uccañca tatra dvādaśa gopurāṇi santi tadgopuropari dvādaśa svargadūtā vidyante tatra ca dvādaśa nāmānyarthata isrāyelīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
ⅩⅢ pūrvvadiśi trīṇi gopurāṇi uttaradiśi trīṇi gopurāṇi dakṣiṇadiṣi trīṇi gopurāṇi paścīmadiśi ca trīṇi gopurāṇi santi|
ⅩⅣ nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra meṣāśāvākasya dvādaśapreritānāṁ dvādaśa nāmāni likhitāni|
ⅩⅤ anaraṁ nagaryyāstadīyagopurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya kare svarṇamaya ekaḥ parimāṇadaṇḍa āsīt|
ⅩⅥ nagaryyā ākṛtiścaturasrā tasyā dairghyaprasthe same| tataḥ paraṁ sa tega parimāṇadaṇḍena tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
ⅩⅦ aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthato dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
ⅩⅧ tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyena śuddhasuvarṇena nirmmitā|
ⅩⅨ nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| teṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tṛtīyaṁ tāmramaṇeḥ, caturthaṁ marakatasya,
ⅩⅩ pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śoṇaratnasya, saptamaṁ candrakāntasya,aṣṭamaṁ gomedasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ekādaśaṁ ṣerojasya, dvādaśaṁ marṭīṣmaṇeścāsti|
ⅩⅪ dvādaśagopurāṇi dvādaśamuktābhi rnirmmitāni, ekaikaṁ gopuram ekaikayā muktayā kṛtaṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇena nirmmitaṁ|
ⅩⅫ tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|
ⅩⅩⅢ tasyai nagaryyai dīptidānārthaṁ sūryyācandramasoḥ prayojanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati meṣaśāvakaśca tasyā jyotirasti|
ⅩⅩⅣ paritrāṇaprāptalokanivahāśca tasyā āloke gamanāgamane kurvvanti pṛthivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
ⅩⅩⅤ tasyā dvārāṇi divā kadāpi na rotsyante niśāpi tatra na bhaviṣyati|
ⅩⅩⅥ sarvvajātīnāṁ gauravapratāpau tanmadhyam āneṣyete|
ⅩⅩⅦ parantvapavitraṁ ghṛṇyakṛd anṛtakṛd vā kimapi tanmadhyaṁ na pravekṣyati meṣaśāvakasya jīvanapustake yeṣāṁ nāmāni likhitāni kevalaṁ ta eva pravekṣyanti|