Ⅰ anantaraṁ catvāro divyadūtā mayā dṛṣṭāḥ, te pṛthivyāścaturṣu koṇeṣu tiṣṭhanataḥ pṛthivyāṁ samudre vṛkṣeṣu ca vāyu ryathā na vahet tathā pṛthivyāścaturo vāyūn dhārayanti|
Ⅱ anantaraṁ sūryyodayasthānād udyan apara eko dūto mayā dṛṣṭaḥ so'mareśvarasya mudrāṁ dhārayati, yeṣu cartuṣu dūteṣu pṛthivīsamudrayo rhiṁsanasya bhāro dattastān sa uccairidaṁ avadat|
Ⅲ īśvarasya dāsā yāvad asmābhi rbhāleṣu mudrayāṅkitā na bhaviṣyanti tāvat pṛthivī samudro taravaśca yuṣmābhi rna hiṁsyantāṁ|
Ⅳ tataḥ paraṁ mudrāṅkitalokānāṁ saṁkhyā mayāśrāvi| isrāyelaḥ sarvvavaṁśāीyāścatuścatvāriṁśatsahasrādhikalakṣalokā mudrayāṅkitā abhavan,
Ⅴ arthato yihūdāvaṁśe dvādaśasahasrāṇi rūbeṇavaṁśe dvādaśasahasrāṇi gādavaṁśe dvādaśasahasrāṇi,
Ⅵ āśeravaṁśe dvādaśasahasrāṇi naptālivaṁśe dvādaśasahasrāṇi minaśivaṁśe dvādaśasahasrāṇi,
Ⅶ śimiyonavaṁśe dvādaśasahasrāṇi levivaṁśe dvādaśasahasrāṇi iṣākharavaṁśe dvādaśasahasrāṇi,
Ⅷ sibūlūnavaṁśe dvādaśasahasrāṇi yūṣaphavaṁśe dvādaśasahasrāṇi binyāmīnavaṁśe ca dvādaśasahasrāṇi lokā mudrāṅkitāḥ|
Ⅸ tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,
Ⅹ uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanopaviṣṭasya parameśasya naḥ stavaḥ|stavaśca meṣavatsasya sambhūyāt trāṇakāraṇāt|
Ⅺ tataḥ sarvve dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntike nyūbjībhūyeśvaraṁ praṇamya vadanti,
Ⅻ tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti|
ⅩⅢ tataḥ paraṁ teṣāṁ prācīnānām eko jano māṁ sambhāṣya jagāda śubhraparicchadaparihitā ime ke? kuto vāgatāḥ?
ⅩⅣ tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|
ⅩⅤ tatkāraṇāt ta īśvarasya siṁhāsanasyāntike tiṣṭhanto divārātraṁ tasya mandire taṁ sevante siṁhāsanopaviṣṭo janaśca tān adhisthāsyati|
ⅩⅥ teṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kopyuttāpo vā teṣu na nipatiṣyati,
ⅩⅦ yataḥ siṁhāsanādhiṣṭhānakārī meṣaśāvakastān cārayiṣyati, amṛtatoyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvaro'pi teṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|