Ⅰ tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|
Ⅱ tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau|
Ⅲ tasmād dhūmāt pataṅgeṣu pṛthivyāṁ nirgateṣu naralokasthavṛścikavat balaṁ tebhyo'dāyi|
Ⅳ aparaṁ pṛthivyāstṛṇāni haridvarṇaśākādayo vṛkṣāśca tai rna siṁhitavyāḥ kintu yeṣāṁ bhāleṣvīśvarasya mudrāyā aṅko nāsti kevalaṁ te mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
Ⅴ parantu teṣāṁ badhāya nahi kevalaṁ pañca māsān yāvat yātanādānāya tebhyaḥ sāmarthyamadāyi| vṛścikena daṣṭasya mānavasya yādṛśī yātanā jāyate tairapi tādṛśī yātanā pradīyate|
Ⅵ tasmin samaye mānavā mṛtyuṁ mṛgayiṣyante kintu prāptuṁ na śakṣyanti, te prāṇān tyaktum abhilaṣiṣyanti kintu mṛtyustebhyo dūraṁ palāyiṣyate|
Ⅶ teṣāṁ pataṅgānām ākāro yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, teṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyante, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
Ⅷ keśāśca yoṣitāṁ keśānāṁ sadṛśāḥ, dantāśca siṁhadantatulyāḥ,
Ⅸ lauhakavacavat teṣāṁ kavacāni santi, teṣāṁ pakṣāṇāṁ śabdo raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
Ⅹ vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ|
Ⅺ teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti|
Ⅻ prathamaḥ santāpo gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
ⅩⅢ tataḥ paraṁ ṣaṣṭhadūtena tūryyāṁ vāditāyām īśvarasyāntike sthitāyāḥ suvarṇavedyāścatuścūḍātaḥ kasyacid ravo mayāśrāvi|
ⅩⅣ sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhye mahānade ye catvāro dūtā baddhāḥ santi tān mocaya|
ⅩⅤ tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|
ⅩⅥ aparam aśvārohisainyānāṁ saṁkhyā mayāśrāvi, te viṁśatikoṭaya āsan|
ⅩⅦ mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti|
ⅩⅧ etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|
ⅩⅨ teṣāṁ vājināṁ balaṁ mukheṣu lāṅgūleṣu ca sthitaṁ, yatasteṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca taireva te hiṁsanti|
ⅩⅩ aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
ⅩⅪ svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|