1 tīmathiyaṁ patraṁ
Ⅰ asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
Ⅱ asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
Ⅲ mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam
Ⅳ iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|
Ⅴ upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|
Ⅵ kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan,
Ⅶ yad bhāṣante yacca niścinvanti tanna budhyamānā vyavasthopadeṣṭāro bhavitum icchanti|
Ⅷ sā vyavasthā yadi yogyarūpeṇa gṛhyate tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
Ⅸ aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmiko 'vādhyo duṣṭaḥ pāpiṣṭho 'pavitro 'śuciḥ pitṛhantā mātṛhantā narahantā
Ⅹ veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,
Ⅺ tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|
Ⅻ mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
ⅩⅢ yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|
ⅩⅣ aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|
ⅩⅤ pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
ⅩⅥ teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān|
ⅩⅦ anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen|
ⅩⅧ he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi
ⅩⅨ viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|
ⅩⅩ humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|