Ⅰ tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva
Ⅱ vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|
Ⅲ aparaṁ satyavidhavāḥ sammanyasva|
Ⅳ kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|
Ⅴ aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|
Ⅵ kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|
Ⅶ ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|
Ⅷ yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|
Ⅸ vidhavāvarge yasyā gaṇanā bhavati tayā ṣaṣṭivatsarebhyo nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ekasvāmikā bhūtvā
Ⅹ sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|
Ⅺ kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|
Ⅻ tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|
ⅩⅢ anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|
ⅩⅣ ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|
ⅩⅤ yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|
ⅩⅥ aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|
ⅩⅦ ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|
ⅩⅧ yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|
ⅩⅨ dvau trīn vā sākṣiṇo vinā kasyācit prācīnasya viruddham abhiyogastvayā na gṛhyatāṁ|
ⅩⅩ aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|
ⅩⅪ aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|
ⅩⅫ kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|
ⅩⅩⅢ aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|
ⅩⅩⅣ keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|
ⅩⅩⅤ tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|